Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
matubvanyoh 1
matubvatve 1
matubvibhaktyudattatvam 2
matuh 20
matuhsvasa 6
matulah 1
matulakam 1
Frequency    [«  »]
20 laukikam
20 lugvacanam
20 lukam
20 matuh
20 mayat
20 padantasya
20 pade
Patañjali
Mahabhasya

IntraText - Concordances

matuh

   Part,  -
1 1 1 | raparatvapratiṣedhaḥ vaktavyaḥ : mātuḥ , pituḥ iti .~(1.1.51.3) 2 1 1 | 382 - 385 {27/37} katham mātuḥ pituḥ iti .~(1.1.51.3) P 3 1 1 | 382 - 385 {32/37} iha hi mātuḥ karoti , pituḥ karoti iti 4 1 4 | 9/104} iha tarhi mātre mātuḥ iti āṭ nadyāḥ iti āṭ prasajyeta .~( 5 2 1 | 609 {19/32} tat yathā mātuḥ anuharati pituḥ anuharati .~( 6 2 3 | 454.2 - 16 R II.796 {8/31} mātuḥ sañjñātā .~(2.3.22) P I. 7 2 3 | 17 R II.826 - 827 {5/39} mātuḥ smaryate .~(2.3.52) P I. 8 2 3 | 17 R II.826 - 827 {13/39} mātuḥ smṛtam .~(2.3.52) P I.465. 9 2 3 | 17 R II.826 - 827 {16/39} mātuḥ yat liṅgam vacanam ca tat 10 2 3 | 17 R II.826 - 827 {21/39} mātuḥ sāmānādhikaraṇyāt ṣaṣṭhī 11 3 1 | 19 {11/100} tat yathā mātuḥ vatsaḥ kadā cit agrataḥ 12 4 1 | uttarārtham eva tarhi : mātuḥ ut saṅkhyāsambhadrapūrvāyāḥ , 13 4 1 | R III.597 - 598 {33/39} mātuḥ ukāram vakṣyāmi kanyāyāḥ 14 4 1 | brūyāt : strībhyaḥ ḍhak , mātuḥ ukāraḥ , kanyāyāḥ ca kanīnabhāvaḥ 15 4 2 | 10 R III.640 - 641 {5/26} mātuḥ bhrātā mātulaḥ .~(4.2.36) 16 4 2 | 10 R III.640 - 641 {9/26} mātuḥ pitā mātāmahaḥ .~(4.2.36) 17 8 2 | 45/62} nanu ca ayam asti mātuḥ pituḥ iti .~(8.2.25) P III. 18 8 3 | 16 R V.457 - 458 {3/9} mātuḥ karoti .~(8.3.41.2) P III. 19 8 3 | 446.1 - 6 R V.480 {5/9} <V>mātuḥ pituḥ iti sāntagrahaṇānarthakyam 20 8 3 | 446.1 - 6 R V.480 {6/9} mātuḥ pituḥ iti sāntagrahaṇam


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License