Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
luk 240
luka 6
lukah 15
lukam 20
luke 3
luki 60
lukkhagrahananarthakyam 1
Frequency    [«  »]
20 ladese
20 laukikam
20 lugvacanam
20 lukam
20 matuh
20 mayat
20 padantasya
Patañjali
Mahabhasya

IntraText - Concordances

lukam

   Part,  -
1 1 1 | 15 R I.169 - 171 {26/41} lukam vakṣyati tadbādhanārtham .~( 2 1 1 | paratvāt yogavibhāgāt va lopaḥ lukam bādheta: kṛṣṇaḥ nonāva vṛṣabhaḥ 3 1 1 | 71} anye api taddhitāḥ ye lukam prayojayanti : pañcendrāṇyaḥ 4 1 1 | ātmanepade dantye iti lope kṛte lukam śāsti .~(1.1.61) P I.159. 5 1 2 | II.95 {9/18} na ca atra lukam paśyāmaḥ .~(1.2.49) P I. 6 1 4 | avyayāt āpsupaḥ iti avyayāt lukam śāsti .~(1.4.23.1) P I.323. 7 2 1 | dvigoḥ uttarasya taddhitasya lukam śāsti tat jñāpayati ācāryaḥ 8 2 4 | 23} kim idam bhavān supaḥ lukam mṛṣyati āpaḥ lukam na mṛṣyati .~( 9 2 4 | supaḥ lukam mṛṣyati āpaḥ lukam na mṛṣyati .~(2.4.82) P 10 2 4 | ācāryaḥ prārthayamānaḥ supaḥ lukam mṛṣyati .~(2.4.82) P I.498. 11 4 1 | hi antareṇa taddhitasya lukam parārthe śabdaḥ vartate .~( 12 4 1 | 562 - 563 {8/17} aviśeṣeṇa lukam uktvā hali na iti vakṣyāmi .~( 13 4 1 | 16} na hi antareṇa bahuṣu lukam pañcālāḥ iti etat bhavati .~( 14 4 1 | yat ayam avantyādibhyaḥ lukam śāsti tat jñāpayati ācāryaḥ 15 4 3 | 700 {16/58} aluk atra lukam bādhiṣyate .~(4.3.24) P 16 5 1 | taddhitam taddhitasya ca lukam dviguḥ sañjñā asti .~(5. 17 6 3 | napuṃsakāt iti etam ami lukam bādheta .~(6.3.68.2) P III. 18 6 4 | ayam adiprabhṛtibhyaḥ śapaḥ lukam śāsti .~(6.4.46) P III.198. 19 6 4 | yat tarhi ākārāntebhyaḥ lukam śāsti .~(6.4.46) P III.198. 20 7 1 | apavādatvāt atra auśtvam lukam bādhiṣyate .~(7.1.21) P


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License