Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
lauh 2
lauhakarih 1
laukikah 9
laukikam 20
laukikanam 1
laukikasya 5
laukikavaidikesu 7
Frequency    [«  »]
20 ksah
20 kurvanti
20 ladese
20 laukikam
20 lugvacanam
20 lukam
20 matuh
Patañjali
Mahabhasya

IntraText - Concordances

laukikam

   Part,  -
1 1 1 | 7 R I.195 - 197 {5/14} laukikam āsyam oṣṭhāt prabhṛti prāk 2 1 1 | I.195 - 197 {12/14} yadi laukikam āsyam kim āsyopādāne prayojanam .~( 3 1 1 | 197 - 202 {34/69} na hi laukikam āsyam .~(1.1.9.2) P. I.61. 4 1 1 | rūpanirgrahaḥ ca na antareṇa laukikam prayogam .~(1.1.22) P I. 5 1 1 | śabdapadārthakatā tasyāḥ laukikam artham sampratyāyayati .~( 6 1 2 | ca śabdasya na antareṇa laukikam prayogam .~(1.2.64.3). P 7 1 2 | ca śabdasya na antareṇa laukikam prayogam .~(1.2.64.3). P 8 1 2 | gotrasya grahaṇam na ca etat laukikam gotram .~(1.2.64.4). P I. 9 1 2 | na vaiyākaraṇaiḥ śakyam laukikam liṅgam āsthātum .~(1.2.64. 10 1 4 | II.440 - 442 {16/26} <V>laukikam ca ativartate</V> .~(1.4. 11 2 4 | 893 {116/129} na ca etat laukikam gotram .~(2.4.62) P I.490. 12 4 1 | na vaiyākaraṇaiḥ śakyam laukikam liṅgam āsthātum .~(4.1.3. 13 4 1 | 551 {17/26} na ca idam laukikam gotram .~(4.1.87.1) P II. 14 4 1 | gotrasya grahaṇam na ca etat laukikam gotram .~(4.1.89.2) P II. 15 4 1 | vuñ manuṣyāt ca jñāpakam laukikam param</V> .~(4.1.90.3) P 16 4 1 | karoti tat jñāpayati ācāryaḥ laukikam param gotragrahaṇam iti .~( 17 4 1 | gotrasya grahaṇam na ca etat laukikam gotram .~(4.1.161) P II. 18 4 1 | vuñ manuṣyāt ca jñāpakam laukikam param</V> .~(4.1.165.2) 19 4 1 | karoti tat jñāpayati ācāryaḥ laukikam param gotragrahaṇam iti .~( 20 6 4 | rūpanirgrahaḥ ca na antareṇa laukikam prayogam .~(6.4.14) P III.


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License