Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
bahuyavau 2
bahuyuka 1
bahuyuva 1
bahvacah 20
bahvacpurvapadam 1
bahvacpurvapadat 2
bahvadhyakatarah 1
Frequency    [«  »]
20 asambhavat
20 atmanah
20 bahu
20 bahvacah
20 bahvarthah
20 baliyan
20 dakarah
Patañjali
Mahabhasya

IntraText - Concordances

bahvacah

   Part,  -
1 4 1 | 18 R III.513 - 513 {8/28} bahvacaḥ na iti pratiṣedhaḥ bhaviṣyati .~( 2 4 1 | 513 {22/28} bahupaṭikā iti bahvacaḥ na iti pratiṣedhaḥ bhaviṣyati .~( 3 4 1 | R III.514 - 516 {12/54} bahvacaḥ na iti pratiṣedham vakṣyati .~( 4 4 1 | R III.514 - 516 {14/54} bahvacaḥ upasarjanāt na iti .~(4. 5 4 1 | 514 - 516 {22/54} svāṅgāt bahvacaḥ na iti .~(4.1.54.2) P II. 6 4 1 | anuvarteran asaṃyogopadhāt bahvacaḥ na iti .~(4.1.60) P II.224. 7 4 1 | anuvarteran asaṃyogopadhāt bahvacaḥ na iti evam api dikpūrvapadāt 8 4 2 | 21 R III.661 - 662 {3/10} bahvacaḥ aṅgāt iti .~(4.2.72) P II. 9 4 2 | 16/269} udīcyagrāmāt ca bahvacaḥ antodāttāt bhavati iti 10 4 2 | 42/269} udīcyagrāmāt ca bahvacaḥ antodāttāt bhavati iti 11 4 2 | III.674 - 683 {104/269} <V>bahvacaḥ antodāttāt vuñ</V> .~(4. 12 4 2 | III.674 - 683 {105/269} bahvacaḥ antodāttāt ṭhañ chāt bhavati 13 6 1 | vipratiṣedham je dīrghāt bahvacaḥ iti .~(6.1.158.3) P III. 14 6 1 | 491 {18/92} antyāt pūrvam bahvacaḥ .~(6.1.158.3) P III.98.1 - 15 6 1 | 491 {48/92} antyāt pūrvam bahvacaḥ .~(6.1.158.3) P III.98.1 - 16 6 2 | 562 {1/7} <V>je dīrghāt bahvacaḥ</V> .~(6.2.82) P III.132. 17 6 2 | iti etasmāt anytāt pūrvam bahvacaḥ iti etat bhavati vipratiṣedhena .~( 18 6 2 | 562 {4/7} anytāt pūrvam bahvacaḥ iti asya avakāśaḥ upasarajaḥ , 19 6 2 | 562 {7/7} anytāt pūrvam bahvacaḥ iti etat bhavati vipratiṣedhena .~( 20 7 3 | jñāpyate udīcyagrāmāt ca bahvacaḥ antodāttāt iti atra nagaragrahaṇam


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License