Part, -
1 1 2 | 40} nityasambandhau etau arthau prakṛtiḥ pratyayaḥ iti .~(
2 1 2 | punaḥ prakṛtiḥ eva ubhau arthau brūyāt pratyayaḥ eva vā .~(
3 1 2 | 186} vipratiṣiddhau etau arthau kartā sampradānam iti aśakyau
4 1 2 | 144 {41/61} yat api hi arthau arthau prati tat api pratyartham
5 1 2 | 41/61} yat api hi arthau arthau prati tat api pratyartham
6 1 3 | punaḥ prakṛtiḥ eva ubhau arthau brūyāt pratyayaḥ eva vā .~(
7 1 3 | ātmanepadam iti asya dvau arthau .~(1.3.10.3) P I.268.3 -
8 1 3 | dvau niṣṭhā iti asya dvau arthau .~(1.3.10.3) P I.268.3 -
9 1 3 | sārvadhātukam iti asya dvau arthau .~(1.3.10.3) P I.268.3 -
10 1 3 | ṅasiṅasau dvau eṅ iti asya dvau arthau .~(1.3.10.3) P I.268.3 -
11 1 4 | avasānam iti lokaviditau etau arthau .~(1.4.110) P I.356.15 -
12 1 4 | evam etau lokaviditatau arthau .~(1.4.110) P I.356.15 -
13 2 1 | samūhaḥ iti aviśiṣtau etau arthau .~(2.1.51.3) P I.395.1 -
14 3 3 | sambhāvanam iti aviśiṣṭau etau arthau .~(3.3.132.2) P II.159.1 -
15 4 2 | 3} kimartham imau ubhau arthau nirdiśyete na yaḥ adhīte
16 4 3 | 32} kṛtanirdeśau hi etau arthau .~(4.3.66.1) P II.311.9 -
17 5 2 | 153 {1/43} kimartham imau arthau ubhau nirdiśyete : asya
18 5 3 | 10} kimartham imau ubhau arthau nirdiśyete na yat alpam
19 6 4 | pratidvandvibhāvinau etau arthau .~(6.4.22.4) P III.190.10 -
20 8 1 | 21} evam tarhi iha dvau arthau vaktavyau nityavīpse ca
|