Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
arthatidese 3
arthatisayavivaksayam 2
arthatrtiyah 1
arthau 20
arthavadanarthakatve 1
arthavadbhih 5
arthavadgrahanapratyayagrahanabhyam 2
Frequency    [«  »]
20 anarthakasya
20 apeksya
20 ardhadhatukam
20 arthau
20 arthavan
20 asambhavat
20 atmanah
Patañjali
Mahabhasya

IntraText - Concordances

arthau

   Part,  -
1 1 2 | 40} nityasambandhau etau arthau prakṛtiḥ pratyayaḥ iti .~( 2 1 2 | punaḥ prakṛtiḥ eva ubhau arthau brūyāt pratyayaḥ eva .~( 3 1 2 | 186} vipratiṣiddhau etau arthau kartā sampradānam iti aśakyau 4 1 2 | 144 {41/61} yat api hi arthau arthau prati tat api pratyartham 5 1 2 | 41/61} yat api hi arthau arthau prati tat api pratyartham 6 1 3 | punaḥ prakṛtiḥ eva ubhau arthau brūyāt pratyayaḥ eva .~( 7 1 3 | ātmanepadam iti asya dvau arthau .~(1.3.10.3) P I.268.3 - 8 1 3 | dvau niṣṭhā iti asya dvau arthau .~(1.3.10.3) P I.268.3 - 9 1 3 | sārvadhātukam iti asya dvau arthau .~(1.3.10.3) P I.268.3 - 10 1 3 | ṅasiṅasau dvau eṅ iti asya dvau arthau .~(1.3.10.3) P I.268.3 - 11 1 4 | avasānam iti lokaviditau etau arthau .~(1.4.110) P I.356.15 - 12 1 4 | evam etau lokaviditatau arthau .~(1.4.110) P I.356.15 - 13 2 1 | samūhaḥ iti aviśiṣtau etau arthau .~(2.1.51.3) P I.395.1 - 14 3 3 | sambhāvanam iti aviśiṣṭau etau arthau .~(3.3.132.2) P II.159.1 - 15 4 2 | 3} kimartham imau ubhau arthau nirdiśyete na yaḥ adhīte 16 4 3 | 32} kṛtanirdeśau hi etau arthau .~(4.3.66.1) P II.311.9 - 17 5 2 | 153 {1/43} kimartham imau arthau ubhau nirdiśyete : asya 18 5 3 | 10} kimartham imau ubhau arthau nirdiśyete na yat alpam 19 6 4 | pratidvandvibhāvinau etau arthau .~(6.4.22.4) P III.190.10 - 20 8 1 | 21} evam tarhi iha dvau arthau vaktavyau nityavīpse ca


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License