Part, -
1 1 1 | ayam asthidadhisakthyakṣṇām anaṅ udāttaḥ iti udāttagrahaṇam
2 1 1 | tadantasya iti yat ayam anāṅ iti pratiṣedham śāsti .~(
3 1 1 | 7 R I.227 - 230 {27/32} anāṅ iti kimartham .~(1.1.14)
4 1 1 | 5/7} tatra nipātaḥ ekāc anāṅ iti eva siddham .~(1.1.15.
5 1 1 | priyasakthnā brāhmaṇena anaṅ na prāpnoti .~(1.1.27.3)
6 1 1 | asthidadhisakhthyakṣṇām anaṅ udāttaḥ iti tyadādīnām aḥ
7 1 1 | asthidadhisakhthyakṣṇām anaṅ udāttaḥ iti aṅgena vibhaktim
8 1 1 | anaṅam : aṅgasya vibhaktau anaṅ bhavati asthyādīnām iti .~(
9 1 1 | 300 {5/11} nipātaḥ ekāc anāṅ iti pragṛhyasañjñā uktā .~<
10 1 1 | vidhīyate : uḥ sthāne aṇ ca anaṇ ca aṇ tu raparaḥ eva .~(
11 1 1 | astu tarhi uḥ sthāne aṇ ca anaṇ ca aṇ tu raparaḥ iti .~(
12 1 1 | 127.3 R I.382 {12/20} ānaṅ : hotāpotārau .~(1.1.51.
13 1 1 | 127.3 R I.382 {13/20} anaṅ : kartā hartā .~(1.1.51.
14 1 1 | evam yaḥ uḥ sthāne aṇ ca anaṇ ca saḥ api raparaḥ syāt .~(
15 6 1 | asthidadhisakthyakṣṇām anaṅ udāttaḥ .~(6.1.158.2) P
16 6 1 | asthidadhisakthyakṣṇām anaṅ udāttaḥ iti .~(6.1.158.3)
17 6 3 | 11/11} kim tarhi aṇ ca anaṇ ca .~(6.3.25.2) P III.147.
18 6 3 | 18 R IV.596 - 597 {26/42} ānaṅ ṛtaḥ dvandve .~(6.3.25.2)
19 7 1 | priyasakthnā brāhmaṇena iti anaṅ na prāpnoti .~(7.1.23) P
20 7 1 | asthidadhisakthyakṣṇām anaṅ udāttaḥ ajādau yathā syāt .~(
|