Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
anamsistam 1
anamsisuh 1
anamsit 2
anan 20
anañ 11
anana 1
ananadvahah 1
Frequency    [«  »]
20 abhihite
20 akaralope
20 akarantat
20 anan
20 anarthakasya
20 apeksya
20 ardhadhatukam
Patañjali
Mahabhasya

IntraText - Concordances

anan

   Part,  -
1 1 1 | ayam asthidadhisakthyakṣṇām anaṅ udāttaḥ iti udāttagrahaṇam 2 1 1 | tadantasya iti yat ayam anāṅ iti pratiṣedham śāsti .~( 3 1 1 | 7 R I.227 - 230 {27/32} anāṅ iti kimartham .~(1.1.14) 4 1 1 | 5/7} tatra nipātaḥ ekāc anāṅ iti eva siddham .~(1.1.15. 5 1 1 | priyasakthnā brāhmaṇena anaṅ na prāpnoti .~(1.1.27.3) 6 1 1 | asthidadhisakhthyakṣṇām anaṅ udāttaḥ iti tyadādīnām aḥ 7 1 1 | asthidadhisakhthyakṣṇām anaṅ udāttaḥ iti aṅgena vibhaktim 8 1 1 | anaṅam : aṅgasya vibhaktau anaṅ bhavati asthyādīnām iti .~( 9 1 1 | 300 {5/11} nipātaḥ ekāc anāṅ iti pragṛhyasañjñā uktā .~< 10 1 1 | vidhīyate : uḥ sthāne aṇ ca anaṇ ca aṇ tu raparaḥ eva .~( 11 1 1 | astu tarhi uḥ sthāne aṇ ca anaṇ ca aṇ tu raparaḥ iti .~( 12 1 1 | 127.3 R I.382 {12/20} ānaṅ : hotāpotārau .~(1.1.51. 13 1 1 | 127.3 R I.382 {13/20} anaṅ : kartā hartā .~(1.1.51. 14 1 1 | evam yaḥ uḥ sthāne aṇ ca anaṇ ca saḥ api raparaḥ syāt .~( 15 6 1 | asthidadhisakthyakṣṇām anaṅ udāttaḥ .~(6.1.158.2) P 16 6 1 | asthidadhisakthyakṣṇām anaṅ udāttaḥ iti .~(6.1.158.3) 17 6 3 | 11/11} kim tarhi aṇ ca anaṇ ca .~(6.3.25.2) P III.147. 18 6 3 | 18 R IV.596 - 597 {26/42} ānaṅ ṛtaḥ dvandve .~(6.3.25.2) 19 7 1 | priyasakthnā brāhmaṇena iti anaṅ na prāpnoti .~(7.1.23) P 20 7 1 | asthidadhisakthyakṣṇām anaṅ udāttaḥ ajādau yathā syāt .~(


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License