Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
akarantanupapattih 2
akarantaprakarane 2
akarantasya 11
akarantat 20
akarantata 4
akarantau 3
akarantebhyah 1
Frequency    [«  »]
21 vidhanam
20 abhihite
20 akaralope
20 akarantat
20 anan
20 anarthakasya
20 apeksya
Patañjali
Mahabhasya

IntraText - Concordances

akarantat

   Part,  -
1 1 1 | 3 R I.278 - 285 {37/84} akārāntāt akārātkārau śiṣyamāṇau anupasarjanasya 2 1 1 | ṅī* ī* īkārāntāt ā* āp ākārāntāt iti .~(1.1.56.8) P I.138. 3 1 1 | I.414 - 421 {70/137} <V>ākārāntāt nukṣukpratiṣedhaḥ</V> .~( 4 1 1 | 22 R I.414 - 421 {71/137} ākārāntāt nukṣukoḥ pratiṣedhaḥ vaktavyaḥ : 5 1 1 | evam vijñāyate : aṇantāt akārāntāt .~(1.1.62.4) P I.164.11 - 6 1 1 | evam vijñāyate : yañantāt akārantāt iti .~(1.1.62.4) P I.164. 7 2 4 | 903 {3/14} na avyayībhāvāt akārāntāt supaḥ luk bhavati .~(2.4. 8 4 1 | 438 {13/206} āp api hi akārāntāt vidhīyate .~(4.1.1.2) P 9 4 1 | 438 {18/206} atra api akārāntāt vṛttiḥ lakṣyate .~(4.1.1. 10 4 1 | 25/206} na asti viśeṣaḥ akārāntāt utpattau satyām vyañjanāntāt 11 4 1 | 31/206} na asti viśeṣaḥ akārāntāt utpattau satyām vyañjanāntāt 12 4 1 | tatra puṃyogāt ākhyāyām akārāntāt iti īkāraḥ na prāpnoti .~( 13 4 1 | tatra ktāt alpākhyāyām akārāntāt iti ṅīṣ na prāpnoti .~(4. 14 4 1 | jāteḥ astrīviṣayāt ayopadhāt akārāntāt iti ṅīṣ na prāpnoti .~(4. 15 4 1 | na evam vijñāyate aṇantāt akārāntāt iñantāt ikārāntāt iti .~( 16 5 4 | 263 - 265 {28/70} dvigoḥ akārāntāt iti īkāraḥ yathā syāt .~( 17 5 4 | 263 - 265 {36/70} dvigoḥ akārāntāt iti ṅīp yathā syāt .~(5. 18 6 1 | 5 - 9 R IV.437 {4/9} <V>akārantāt anukaraṇāt </V> .~(6.1. 19 6 1 | upadeśe ṅitaḥ , upadeśe akārāntāt .~(6.1.187) P III.113.10 - 20 7 1 | V.3 - 7 {42/57} evam api akārāntāt ugitaḥ iha eva syāt nandanā


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License