Part, -
1 1 1 | 3 R I.278 - 285 {37/84} akārāntāt akārātkārau śiṣyamāṇau anupasarjanasya
2 1 1 | ṅī* ī* īkārāntāt ā* āp ākārāntāt iti .~(1.1.56.8) P I.138.
3 1 1 | I.414 - 421 {70/137} <V>ākārāntāt nukṣukpratiṣedhaḥ</V> .~(
4 1 1 | 22 R I.414 - 421 {71/137} ākārāntāt nukṣukoḥ pratiṣedhaḥ vaktavyaḥ :
5 1 1 | evam vijñāyate : aṇantāt akārāntāt .~(1.1.62.4) P I.164.11 -
6 1 1 | evam vijñāyate : yañantāt akārantāt iti .~(1.1.62.4) P I.164.
7 2 4 | 903 {3/14} na avyayībhāvāt akārāntāt supaḥ luk bhavati .~(2.4.
8 4 1 | 438 {13/206} āp api hi akārāntāt vidhīyate .~(4.1.1.2) P
9 4 1 | 438 {18/206} atra api akārāntāt vṛttiḥ lakṣyate .~(4.1.1.
10 4 1 | 25/206} na asti viśeṣaḥ akārāntāt utpattau satyām vyañjanāntāt
11 4 1 | 31/206} na asti viśeṣaḥ akārāntāt utpattau satyām vyañjanāntāt
12 4 1 | tatra puṃyogāt ākhyāyām akārāntāt iti īkāraḥ na prāpnoti .~(
13 4 1 | tatra ktāt alpākhyāyām akārāntāt iti ṅīṣ na prāpnoti .~(4.
14 4 1 | jāteḥ astrīviṣayāt ayopadhāt akārāntāt iti ṅīṣ na prāpnoti .~(4.
15 4 1 | na evam vijñāyate aṇantāt akārāntāt iñantāt ikārāntāt iti .~(
16 5 4 | 263 - 265 {28/70} dvigoḥ akārāntāt iti īkāraḥ yathā syāt .~(
17 5 4 | 263 - 265 {36/70} dvigoḥ akārāntāt iti ṅīp yathā syāt .~(5.
18 6 1 | 5 - 9 R IV.437 {4/9} <V>akārantāt anukaraṇāt vā</V> .~(6.1.
19 6 1 | upadeśe ṅitaḥ , upadeśe akārāntāt .~(6.1.187) P III.113.10 -
20 7 1 | V.3 - 7 {42/57} evam api akārāntāt ugitaḥ iha eva syāt nandanā
|