Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
abhihitasrayah 1
abhihitat 2
abhihitatvat 8
abhihite 20
abhihitesu 1
abhijanah 1
abhijanasi 5
Frequency    [«  »]
21 upadiyate
21 uttarah
21 vidhanam
20 abhihite
20 akaralope
20 akarantat
20 anan
Patañjali
Mahabhasya

IntraText - Concordances

abhihite

   Part,  -
1 1 4 | 3/57} kathite lādibhiḥ abhihite guṇamkarmaṇi kartavyā .< 2 1 4 | 424 {19/57} <V>kathite abhihite tvavidhiḥ tvamatiḥ guṇakarmaṇi 3 1 4 | 20/57} kathite lādibhiḥ abhihite tvavidhiḥ eṣaḥ bhavati .~( 4 2 3 | anyatra api vihitasya abhāvāt abhihite</V> .~(2.3.1.1) P I.439. 5 2 3 | anyatra api vihitasya abhāvāt abhihite .~(2.3.1.1) P I.439.2 - 6 2 3 | 762 {9/122} anyatra api abhihite vihitam na bhavati .~(2. 7 2 3 | eva hi nyāyyaḥ pakṣaḥ yat abhihite vihitam na syāt .~(2.3.1. 8 2 3 | II.751 - 762 {50/122} <V>abhihite prathamābhāvaḥ </V>. yaḥ 9 2 3 | ekatvādayaḥ vibhaktyarthāḥ abhihite prathamābhāvaḥ iti .~(2. 10 2 3 | karmādayaḥ vibhaktyārthāḥ abhihite prathamābhāvaḥ iti .~(2. 11 2 3 | ekatvādayaḥ vibhaktyarthāḥ abhihite prathamābhāvaḥ iti .~(2. 12 2 3 | kriyayoḥ kārake anyatareṇa abhihite vibhaktyabhāvaprasaṅgaḥ </ 13 2 3 | kriyayoḥ kārake anyatareṇa abhihite vibhaktiḥ na prāpnoti .~( 14 2 3 | hi saptamī vidhīyate na abhihite pratiṣedhaḥ .~(2.3.1.3) 15 2 3 | 814 - 818 {14/54} atha abhihite prathamā iti etat lakṣaṇam 16 3 1 | vikaraṇārthāḥ iti cet kṛtā abhihite vikaraṇābhāvaḥ</V> .~(3. 17 3 1 | vikaraṇārthāḥ iti cet kṛtā abhihite vikaraṇaḥ na prāpnoti .~( 18 3 1 | 17/53} kim ucyate kṛtā abhihite .~(3.1.67.2) P II.57.18 - 19 3 1 | 149 {34/53} bhavati cet abhihite vikaraṇābhāvaḥ eva .~(3. 20 8 2 | 406 {6/7} śakalena ca api abhihite na bhavati tatvam nigamayāmaḥ .~(


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License