Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
yuvatyah 2
yuvatyam 1
yuvayoh 1
yuvoh 19
yuvu 2
yuyam 11
yuyavayau 1
Frequency    [«  »]
19 vrttam
19 vyavaye
19 yati
19 yuvoh
18 abhyastasya
18 adhyeyam
18 anaditvat
Patañjali
Mahabhasya

IntraText - Concordances

yuvoh

   Part,  -
1 2 4 | II.875 - 877 {14/37} <V>yuvoḥ anākau</V> .~(2.4.49) P 2 2 4 | 21 R II.875 - 877 {15/37} yuvoḥ anākau ca prayojanam .~( 3 2 4 | 21 R II.875 - 877 {35/37} yuvoḥ anākau iti .~(2.4.49) P 4 2 4 | 877 {37/37} siddham tu yuvoḥ ananunāsikatvāt iti .~(2. 5 3 3 | R III.340 - 341 {16/19} yuvoḥ anākau iti .~(3.3.107.1) 6 3 3 | 341 {19/19} siddham tu yuvoḥ anunāsikavacanāt iti .~( 7 7 1 | 1 - 16 R V.1 - 3 {1/31} yuvoḥ anākau iti ucyate kayoḥ 8 7 1 | anākau iti ucyate kayoḥ yuvoḥ anākau bhavataḥ .~(7.1.1. 9 7 1 | V.1 - 3 {16/31} aṅgasya yuvoḥ anākau bhavataḥ yatratatrasthayoḥ 10 7 1 | āśrīyate : asmin parataḥ yuvoḥ anākau bhavataḥ iti .~(7. 11 7 1 | 21/31} kim tarhi aṅgasya yuvoḥ anākau bhavataḥ iti .~(7. 12 7 1 | R V.1 - 3 {29/31} yayoḥ yuvoḥ aṅgam iti etat bhavati .~( 13 7 1 | 238.13 R V.3 - 7 {1/57} <V>yuvoḥ anākau iti cet dhātupratiṣedhaḥ</ 14 7 1 | 238.13 R V.3 - 7 {2/57} yuvoḥ anākau iti cet dhātupratiṣedhaḥ 15 7 1 | siddham </V>. anunāsikaparayoḥ yuvoḥ grahaṇam na ca etau anunāsikaparau .~( 16 7 1 | tat jñāpayati ācāryaḥ na yuvoḥ ugitkāryam bhavati iti .~( 17 7 1 | 57} paśyati tu ācāryaḥ na yuvoḥ ugitkāryam bhavati iti tataḥ 18 7 1 | 7 {57/57} </V>arthavatoḥ yuvoḥ grahaṇam na ca dhātvantaḥ 19 7 1 | doṣaḥ eva .<V> siddham tu yuvoḥ anunāsikatvāt </V>siddham


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License