Part, -
1 1 1 | kimartham. yasya acām ādiḥ tat vṛddham iti iyati ucyamāne dāttāḥ ,
2 1 1 | vṛddhiḥ yasya ādiḥ tat vṛddham iti iyati ucyamāne iha eva
3 1 1 | vṛddhiḥ yasya acām tat vṛddham iti iyati ucyamāne sabhāsannayane
4 1 1 | vṛddhiḥ yasya acām ādiḥ tat vṛddham .~(1.1.74) P I.190.12 -
5 1 1 | vṛddhiḥ yasya acām ādiḥ tat vṛddham .~(1.1.74) P I.190.12 -
6 1 2 | 11} pūrvasūtre gotrasya vṛddham iti sañjñā kriyate .~(1.
7 1 4 | 317 {6/48} <V>apatyam vṛddham yuvā</V> .~(1.4.1.4) P I.
8 1 4 | 313 - 317 {7/48} apatyam vṛddham yavusañjñā bādhate .~(1.
9 4 1 | 79/108} etat hi samartham vṛddham .~(4.1.1.1) P II.189.2 -
10 4 1 | 86/108} etat hi samartham vṛddham .~(4.1.1.1) P II.189.2 -
11 4 1 | 6 R III.606 - 608 {9/41} vṛddham eva etat prātipadikam .~(
12 4 1 | 21 R III.609 - 610 {9/17} vṛddham eva etat prātipadikam .~(
13 4 2 | 674 - 683 {189/269} yat vṛddham anuvarṇāntam vāhīkagrāmaḥ
14 4 2 | 674 - 683 {191/269} yat vṛddham uvarṇāntam vāhīkagrāmaḥ
15 4 2 | 674 - 683 {196/269} yat vṛddham uvarṇāntam saḥ chasya avakāśaḥ .~(
16 4 2 | 674 - 683 {198/269} yat vṛddham uvarṇāntam deśaḥ ca tasmāt
17 4 3 | 39/58} samarthasya yat vṛddham ṅyāpprātipadikam iti etat
18 4 3 | 320.4 R III.723 {8/15} vṛddham eva etat prātipadikam .~(
19 4 3 | atha nivṛttāḥ śaiṣikāḥ vṛddham ādyudāttam mayaṭaḥ avakāśaḥ .~(
|