Part, -
1 1 1 | kāryam tat na sidhyati : sarvanāmnaḥ smai , āmi sarvanāmnaḥ suṭ
2 1 1 | sarvanāmnaḥ smai , āmi sarvanāmnaḥ suṭ iti .~(1.1.27.3) P I.
3 1 1 | 3 R I.278 - 285 {63/84} sarvanāmnaḥ uttarasya ṅeḥ smai bhavati .~(
4 1 1 | 3 R I.278 - 285 {64/84} sarvanāmnaḥ uttarasya āmaḥ suṭ bhavati .~(
5 1 1 | 3 R I.286 - 289 {43/43} sarvanāmnaḥ tṛtīyā ca : bhavatā hetunā ,
6 1 1 | 8/35} nanu ca atra api sarvanāmnaḥ eva pūrvanipātena bhavitavyam .~(
7 1 1 | 511 - 515 {37/50} <V>āmi sarvanāmnaḥ suṭ</V> .~(1.1.66 - 67.2)
8 1 1 | 5 R I.511 - 515 {38/50} sarvanāmnaḥ uttarasya āmaḥ āmi parataḥ
9 1 1 | uttarasya āmaḥ āmi parataḥ sarvanāmnaḥ iti sandehaḥ .~(1.1.66 -
10 1 1 | 5 R I.511 - 515 {39/50} sarvanāmnaḥ uttarasya .~(1.1.66 - 67.
11 2 2 | 727 {24/33} evam tarhi sarvanāmnaḥ vṛttimātre puṃvadbhāvaḥ
12 2 2 | 16 R II.725 - 727 {28/33} sarvanāmnaḥ vṛttimātre puṃvadbhāvena
13 2 3 | 3 R II.784 - 787 {6/40} sarvanāmnaḥ ayam caturthyantasya arthaśabdena
14 4 1 | R III.428 - 438 {59/206} sarvanāmnaḥ suṭ iha eva syāt teṣām yeṣām .~(
15 4 1 | R III.428 - 438 {66/206} sarvanāmnaḥ tṛtīyā ca iha eva syāt bhavatā
16 5 3 | upasaṅkhyānam kriyate na sarvanāmnaḥ iti eva siddham .~(5.3.2)
17 5 3 | 190 {29/35} evam tarhi sarvanāmnaḥ vṛttimātre puṃvadbhāvaḥ
18 8 1 | 31/45} <V>karmavyatihāre sarvanāmnaḥ samāsavat ca bahulam yadā
19 8 1 | pūrvapadasya .</V> karmavyatihāre sarvanāmnaḥ dve bhavataḥ iti vaktavyam
|