Part, -
1 1 1 | sthānivadbhāve dīrghatve kṛte pit ca asau bhūtapūrvaḥ iti
2 1 1 | R I.523 - 525 {7/29} <V>pit paryāyavacanasya ca svādyartham</
3 1 2 | prasajya ayam pratiṣedhaḥ : pit na iti .~(1.2.4.2) P I.193.
4 1 2 | tarhi prasajyapratiṣedhaḥ : pit na iti .~(1.2.4.2) P I.193.
5 1 2 | II.11 - 12 {10/19} <V>na pit ṅit iti cet uttamaikādeśapratiṣedhaḥ</
6 1 2 | 194.7 R II.11 - 12 {11/19} pit na iti cet uttamaikādeśe
7 1 2 | II.11 - 12 {15/19} tatra pit na iti pratiṣedhaḥ prāpnoti .~(
8 2 4 | II.907 - 911 {68/83} yat pit vacanam .~(2.4.85.2) P I.
9 3 1 | 154 {44/64} <V>bahulam pit sārvadhātukam chandasi </
10 3 1 | ayam ādeśaḥ sthānivadbhāvāt pit syāt .~(3.1.83) P II.62.
11 3 1 | sthānivat bhavanti iti na ayam pit bhaviṣyati .~(3.1.83) P
12 3 1 | ayam ādeśaḥ sthānivadbhāvāt pit syāt .~(3.1.83) P II.62.
13 3 1 | sthānivat bhavanti iti na ayam pit bhaviṣyati .~(3.1.83) P
14 3 1 | ayam ādeśaḥ sthānivadbhāvāt pit syāt .~(3.1.83) P II.62.
15 3 1 | sthānivat bhavanti iti na ayam pit syāt .~(3.1.83) P II.62.
16 3 1 | ayam ādeśaḥ sthānivadbhāvāt pit syāt .~(3.1.83) P II.62.
17 3 1 | 52/58} tasmāt vaktavyam pit na ṅidvat bhavati ṅit ca
18 3 1 | sārvadhātukam ṅit bhavati pit na .~(3.1.83) P II.62.24 -
19 3 1 | liṭ kit bhavati iti ṅit ca pit na bhavati .~(3.1.83) P
|