Part, -
1 1 SS2 | kadalīstambham chindyāt payaḥ vā pibet na sa manye patitaḥ .~(;
2 1 2 | 14 R II.114 - 116 {22/24} payaḥ payaḥ jarayati .~(1.2.64.
3 1 2 | 114 - 116 {22/24} payaḥ payaḥ jarayati .~(1.2.64.1) P
4 1 4 | āha dadhi khalu bhaviṣyati payaḥ khalu bhaviṣyati .~(1.4.
5 1 4 | 5/43} duhi : gām dogdhi payaḥ .~(1.4.51.1). P I.333.25 -
6 1 4 | 424 {5/57} duhyate goḥ payaḥ .~(1.4.51.2) P I.334.16 -
7 1 4 | 424 {17/57} duhyate goḥ payaḥ .~(1.4.51.2) P I.334.16 -
8 1 4 | 424 {38/57} duhyate gauḥ payaḥ .~(1.4.51.2) P I.334.16 -
9 1 4 | aviśiṣṭam bhavati yathā śaṅkhe payaḥ .~(1.4.93) P I.348.8 - 20
10 2 1 | 603 {26/105} brāhmaṇārtham payaḥ brāhmaṇārthaḥ sūpaḥ brāhmaṇārthā
11 3 1 | 176 {27/74} dugdhe gauḥ payaḥ .~(3.1.87.5) P II.68.23 -
12 3 2 | III.266 - 267 {4/35} apāma payaḥ .~(3.2.110.1) P II.117.25 -
13 3 2 | 266 - 267 {7/35} pāsyāmaḥ payaḥ .~(3.2.110.1) P II.117.25 -
14 3 2 | gamiṣyāmaḥ ghoṣān pāsyāmaḥ payaḥ śayiṣyāmahe pūtīkatṛṇeṣu
15 3 2 | katham agāma ghoṣān apāma payaḥ aśayiṣmahi pūtīkatṛṇeṣu
16 6 1 | plute parataḥ tiṣṭhatu payaḥ ā3gnidatta .~(6.1.113) P
17 8 2 | V>prayojanam girau giraḥ payaḥ dhāvati dviṣṭarām dṛṣatsthānam
18 8 2 | 24 R V.385 - 387 {8/27} payaḥ dhāvati iti atra dhica iti
19 8 2 | 2 R V.388 - 389 {14/34} payaḥ śiraḥ .~(8.2.23.2) P III.
|