Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
padantaprakarane 2
padantapratisedhartham 2
padantasya 20
padantat 19
padantatam 1
padantau 2
padantavat 1
Frequency    [«  »]
19 m
19 mahan
19 matvarthiyah
19 padantat
19 pakse
19 parimanam
19 payah
Patañjali
Mahabhasya

IntraText - Concordances

padantat

   Part,  -
1 1 SS3 | 27 R I.84 - 93 {24/138} padāntāt iti vibhāṣām vakṣyāmi 2 1 SS3 | 138} itarathā hi dīrghāt padāntāt iti eva brūyāt .~(;SS 3 1 2 | 41 - 43 {15/15} dīrghāt padāntāt iti vibhāṣā bhūt .~( 4 1 3 | 220 - 227 {42/139} eṅaḥ padāntāt ati ṅasiṅasoḥ ca .~(1.3. 5 3 2 | 225 - 228 {75/91} tataḥ padāntāt ati .~(3.2.3) P II.96.13 - 6 6 1 | IV.389 {1/4} <V>dīrghāt padāntāt viśvajanādīnām chandasi</ 7 6 1 | 22 R IV.389 {2/4} dīrghāt padāntāt iti atra viśvajanādīnām 8 6 1 | 389 - 391 {17/49} dīrghāt padāntāt iti .~(6.1.77.1) P III. 9 6 1 | yadi tat anuvartate dīrghāt padāntāt iti hrasvāt api padāntāt 10 6 1 | padāntāt iti hrasvāt api padāntāt vikalpena prāpnoti .~(6. 11 6 1 | 389 - 391 {34/49} dīrghāt padāntāt hrasvyasya piti kṛti 12 6 1 | IV.413 - 414 {35/41} eṅaḥ padāntāt ati iti pūrvatvam prāpnoti .~( 13 6 1 | bahiraṅgalakṣaṇaḥ ca varṇavikāraḥ eṅaḥ padāntāt ati iti pararūpatvam .~( 14 6 1 | eṅgrahaṇam anuvartate na ca eṅaḥ padāntāt paraḥ ruḥ asti .~(6.1.123) 15 7 4 | 359.2 R V.274.4 - 10 {7/8} padāntāt ca iti vaktavyam .~(7.4. 16 8 3 | tat śaścho'ṭi iti jhayaḥ padāntāt iti evam tat .~(8.3.28 - 17 8 3 | kim punaḥ kāraṇam jhayaḥ padāntāt iti evam tat .~(8.3.28 - 18 8 4 | vijñāyate padasya antaḥ padāntaḥ padāntāt iti .~(8.4.35) P III.462. 19 8 4 | 11} pade antaḥ padāntaḥ padāntāt iti~(8.4.36) P III.462.18 -


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License