Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
cilpil 1
cin 14
ciñ 1
cinah 19
cinam 3
cinatmanepadarthah 1
cingrahanam 1
Frequency    [«  »]
19 bhuktva
19 chandasah
19 chatram
19 cinah
19 citraguh
19 ekayoge
19 gatyupasargasañjñe
Patañjali
Mahabhasya

IntraText - Concordances

cinah

   Part,  -
1 1 1 | 41} vakṣyati hi ācāryaḥ : ciṇaḥ luki tagrahaṇānarthakyam 2 1 1 | 18 R I.436 - 438 {29/41} ciṇaḥ luk ciṇaḥ luki eva asiddhaḥ 3 1 1 | 438 {29/41} ciṇaḥ luk ciṇaḥ luki eva asiddhaḥ bhavati .~( 4 3 1 | R III.133 - 135 {37/54} ciṇaḥ katham .~(3.1.44.2) P II. 5 3 1 | R III.133 - 135 {38/54} ciṇaḥ anittvāt siddham .~(3.1. 6 3 1 | R III.133 - 135 {39/54} ciṇaḥ anittvāt siddham .~(3.1. 7 3 1 | viṣaye śyan bhavati evam ciṇaḥ api viṣaye prāpnoti .~(3. 8 6 4 | tava yogam imam syāt luk ca ciṇaḥ nu katham na tarasya</V> .~( 9 6 4 | akāritarām ahāritarām iti ciṇaḥ uttarasya tarasya luk na 10 6 4 | 9 R IV.693 - 695 {16/22} ciṇaḥ iti eṣā pañcamī kṅiti iti 11 6 4 | tava yogam imam syāt luk ca ciṇaḥ nu katham na tarasya .~( 12 6 4 | 83} paṭhiṣyati hi ācāryaḥ ciṇaḥ luki tagrahaṇānarthakyam 13 6 4 | 12 R IV.713 - 716 {66/83} ciṇaḥ luk ciṇaḥ luki eva asiddhaḥ 14 6 4 | 716 {66/83} ciṇaḥ luk ciṇaḥ luki eva asiddhaḥ bhavati .~( 15 6 4 | 25 R IV.759 - 760 {1/26} ciṇaḥ luki tagrahaṇam kartavyam .~( 16 6 4 | R IV.759 - 760 {4/26} <V>ciṇaḥ luki tagrahaṇānarthakyam 17 6 4 | saṅghātasya apratyayatvāt </V>. ciṇaḥ luki tagrahaṇam anarthakam .~( 18 6 4 | 760 {15/26} atha kṛtaḥ ciṇaḥ luk iti kṛtvā punaḥ na bhaviṣyati 19 6 4 | 25 R IV.759 - 760 {26/26} ciṇaḥ luk iti eṣā pañcamī kṅiti


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License