Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
badheta 86
badhete 1
badheyatam 5
badhika 19
badhikah 2
badhike 2
badhisata 2
Frequency    [«  »]
19 avisesitah
19 avyayat
19 ayadesah
19 badhika
19 bharya
19 bhuktva
19 chandasah
Patañjali
Mahabhasya

IntraText - Concordances

badhika

   Part,  -
1 1 1 | vṛddhisañjñāyāḥ guṇasañjña bādhikā bhaviṣyati yathā utsargeṇa 2 1 1 | halantalakṣaṇā vṛddhiḥ bādhikā bhaviṣyati .~(1.1.3.3) P 3 1 1 | tasyāḥ halantalakṣaṇā vṛddhiḥ bādhikā .~(1.1.3.3) P I.47.14 - 4 1 1 | 453 {4/54} bhasañjñā atra bādhikā bhaviṣyati : tasau matvarthe 5 1 4 | tasyāḥ hrasvayoḥ ghisañjñā bādhikā .~(1.4.3.1). P I.312.2 - 6 1 4 | 4/57} karaṇasañjñā atra bādhikā bhaviṣyati .~(1.4.24.1) 7 1 4 | atra api adhikaraṇasañjñā bādhikā bhaviṣyati .~(1.4.24.1) 8 1 4 | 395 {15/27} karmasañjñātra bādhikā bhaviṣyati .~(1.4.27) P 9 1 4 | 16/27} agnau api tarhi bādhikā syāt .~(1.4.27) P I.328. 10 1 4 | 4/6} karmasañjñā tatra bādhikā bhaviṣyati .~(1.4.49.1). 11 1 4 | 407 {5/6} agnau api tarhi bādhikā syāt .~(1.4.49.1). P I.332. 12 2 3 | 793 {13/28} ṣaṣṭhī atra bādhikā bhaviṣyati .~(2.3.19) P 13 3 4 | 402 {21/31} itsañjñā atra bādhikā bhaviṣyati .~(3.4.77.1) 14 4 3 | 700 {29/58} yathā iha bādhikā bhavati pūrvāhṇetanam aparāhṇetanam 15 7 1 | karmapravacanīyasañjñā atra bādhikā bhaviṣyati suḥ pūjāyām atiḥ 16 7 2 | anyasya ucyamānā anyasya bādhikā syāt .~(7.2.117.2) P III. 17 7 4 | 245 {4/54} vṛddhiḥ atra bādhikā bhaviṣyati .~(7.4.1.1) P 18 8 3 | ārabhyate yathā eva iha bādhikā bhavati catuḥ karoti catuṣkaroti 19 8 3 | iti evam catuṣkapāle api bādhikā syāt .~(8.3.43) P III.434.


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License