Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
ayaci 4
ayacipurvam 1
ayadayah 24
ayadesah 19
ayadesaprasangah 2
ayadesapratisedhartham 3
ayadesapratisedharthena 1
Frequency    [«  »]
19 avayavasya
19 avisesitah
19 avyayat
19 ayadesah
19 badhika
19 bharya
19 bhuktva
Patañjali
Mahabhasya

IntraText - Concordances

ayadesah

   Part,  -
1 1 2 | 39/68} vṛddhau kṛtāyām āyādeśaḥ bhaviṣyati .~(1.2.18) P 2 3 1 | III.212 - 213 {5/24} ṇyat āyādeśaḥ iti etau upacāyye nipātitau </ 3 3 1 | 21/24} upapūrvāt cinoteḥ āyādeśaḥ nipātyate .~(3.1.123) P 4 5 1 | 101102 {4/7} nalope kṛte ayādeśaḥ prāpnoti .~(5.1.125) P II. 5 6 4 | asiddhatvāt lyapi laghupūrvāt iti ayādeśaḥ na prāpnoti .~(6.4.22.4) 6 6 4 | ṇau ete vidhayaḥ ṇeḥ lyapi ayādeśaḥ .~(6.4.22.4) P III.190.10 - 7 6 4 | 202.4 - 9 R IV.728 {15/16} ayādeśaḥ bhavati ṇeḥ seṭi .~(6.4. 8 6 4 | asiddhatvāt lyapi laghupūrvāt iti ayādeśaḥ na prāpnoti .~(6.4.56) P 9 6 4 | 733 {22/22} ṇeḥ lyapi ayādeśaḥ .~(6.4.57) P III.204.11 - 10 6 4 | 10/28} hrasvādeśe hi sati ayādeśaḥ prasajyeta .~(6.4.89) P 11 6 4 | asiddhatvāt lyapi laghupūrvāt iti ayādeśaḥ prasajyeta .~(6.4.89) P 12 6 4 | 28} ṇau ūttvam ṇeḥ lyapi ayādeśaḥ .~(6.4.90) P III.212.10 - 13 6 4 | 5/11} hrasvādeśe hi sati ayādeśaḥ prasajyeta .~(6.4.90) P 14 6 4 | asiddhatvāt lyapi laghupūrvāt iti ayādeśaḥ prasajyeta .~(6.4.90) P 15 7 2 | lyapi laghupūrvasya iti ayādeśaḥ na syāt .~(7.2.20) P III. 16 7 2 | lyapi laghupūrvasya iti ayādeśaḥ na syāt .~(7.2.21) P III. 17 7 2 | 6 {10/11} saḥ yathā eva ayādeśaḥ dīrghatvam bādhate evam 18 8 2 | āntaryataḥ udāttasya udāttaḥ ayādeśaḥ yathā syāt .~(8.2.6.2) P 19 8 2 | āntaryataḥ udāttasya udāttaḥ āyādeśaḥ yathā syāt .~(8.2.6.2) P


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License