Part, -
1 1 1 | ataḥ halādeḥ laghoḥ iti akāragrahaṇam karoti .~(1.1.3.3) P I.47.
2 1 1 | yadi sici antaraṅgam syāt akāragrahaṇam anarthakam syāt .~(1.1.3.
3 1 1 | 155 - 161 {111/118} tataḥ akāragrahaṇam karoti .~(1.1.3.3) P I.47.
4 1 1 | 117/118} yat ca karoti akāragrahaṇam laghoḥ iti kṛte api .~(1.
5 3 1 | dhātugrahaṇam vihitaviśeṣaṇam ākāragrahaṇam ānantaryaviśeṣaṇam alunan
6 3 1 | III.179 - 183 {69/95} atha ākāragrahaṇam vihitaviśeṣaṇam dhātugrahaṇam
7 3 1 | dhātugrahaṇam vihitaviśeṣaṇam ākāragrahaṇam ānantaryaviśeṣaṇam .~(3.
8 3 4 | 414 {1/47} kim idam jusi ākāragrahaṇam niyamārtham āhosvit prāpakam .~(
9 3 4 | 412 - 414 {6/47} <V>jusi ākāragrahaṇam niyamārtham iti cet sijluggrahaṇam</
10 3 4 | III.412 - 414 {7/47} jusi ākāragrahaṇam niyamārtham iti cet sijluggrahaṇam
11 3 4 | 32/47} nanu ca uktam jusi ākāragrahaṇam niyamārtham iti cet sijluggrahaṇam
12 6 1 | evam api vihitaviṣeṣanam ākāragrahaṇam vijñāyeta .~(6.1.159) P
13 6 1 | evam tarhi vihitaviśeṣaṇam akāragrahaṇam .~(6.1.205) P III.116.23 -
14 6 1 | evam tarhi kāryiviśeṣaṇam akāragrahaṇam .~(6.1.205) P III.116.23 -
15 6 4 | 8 R IV.771 - 772 {12/21} ākāragrahaṇam api prakṛtam anuvartate .~(
16 7 2 | 149 {14/25} yat tarhi ākāragrahaṇam karoti na hi kaḥ cit akṛte
17 7 2 | 32} ataḥ yā iyaḥ iti atra akāragrahaṇam pañcamīnirdiṣṭam aṅgasya
18 7 4 | V>acaḥ upasargāt tatve ākāragrahaṇam</V> .~(7.4.47) P III.351.
19 7 4 | 38} acaḥ upasargāt tatve ākāragrahaṇam kartavyam .~(7.4.47) P III.
|