Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
akadarah 2
akadesah 2
akadiprayoge 2
akah 19
akajarthah 3
akajartham 2
akakaradau 4
Frequency    [«  »]
20 yanadese
20 yavah
19 adhikarat
19 akah
19 akaragrahanam
19 anayoh
19 angasañjña
Patañjali
Mahabhasya

IntraText - Concordances

akah

   Part,  -
1 1 SS1 | dhātvādisthasya grahaṇam iti yat ayam akaḥ savarṇe dīrghaḥ iti pratyāhāre 2 1 SS1 | savarṇe dīrghaḥ iti pratyāhāre akaḥ grahaṇam karoti .~(;SS 1. 3 1 SS3 | 23.23 R I.79 - 84 {43/80} akaḥ savarṇe ekaḥ bhavati .~(; 4 1 SS3 | 27 R I.84 - 93 {13/138} akaḥ savarṇe dīrghaḥ iti dīrghatvam 5 1 1 | 23 R I.203 - 207 {5/37} akaḥ savarṇe dīrghaḥ iti dīrghatvam 6 1 1 | yathā iha bhavati : ṛti akaḥ: khaṭva ṛśyaḥ , māla ṛśyaḥ 7 1 1 | 6 R I.207 - 211 {38/80} akaḥ savarṇadīrghatvam na prāpnoti .~( 8 1 1 | 207 - 211 {40/80} yat etat akaḥ savarṇe dīrghaḥ iti pratyāhāragrahaṇam 9 1 1 | 366 {7/15} idam tarhi : akaḥ savarṇe dīrghaḥ iti : daṇḍāgram , 10 1 1 | sthānī ekatvena nirdiśyate : akaḥ iti , anekaḥ ca punaḥ ādeśaḥ 11 1 1 | 506 {28/62} <V>āpi lopaḥ akaḥ anaci</V> .~(1.1.65.2) P 12 1 1 | 503 - 506 {38/62} an āpi akaḥ iti .~(1.1.65.2) P I.170. 13 1 1 | savarṇānām grahaṇam na prāpnoti : akaḥ savarṇe dīrghaḥ iti .~(1. 14 6 1 | IV.423 - 424 {14/16} ṛti akaḥ iti .~(6.1.91.1) P III.70. 15 6 1 | 441 - 446 {71/107} tasmāt akaḥ savarṇāt iti .~(6.1.102. 16 6 1 | 5 - 9 R IV.469 {2/6} ṛti akaḥ savarṇārtham</V> .~(6.1. 17 6 3 | IV.587 - 588 {18/32} <V>akaḥ ataḥ iti sandhyakṣarārtham</ 18 6 3 | aviśeṣeṇa saptamyāḥ alukam uktvā akaḥ ataḥ iti vakṣyāmi .~(6.3. 19 6 3 | 17 R IV.587 - 588 {21/32} akaḥ ataḥ iti eva bhavati na


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License