Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
yavadibhyah 6
yavadisu 1
yavadyathabhyam 2
yavaguh 18
yavagum 5
yavagusabdah 2
yavagusabdat 2
Frequency    [«  »]
18 vidhim
18 vidhyati
18 yajate
18 yavaguh
17 abhidheyayam
17 abhihitam
17 acaryasya
Patañjali
Mahabhasya

IntraText - Concordances

yavaguh

   Part,  -
1 1 10 | odanaḥ , siddhaḥ sūpaḥ siddhā yavāgūḥ iti .~(P 10.1) P I.6.14 - 2 1 1 | 325 {22/29} tat yathā : yavāgūḥ bhavatā bhoktavyā navā .~( 3 1 1 | pratiṣedhavācinaḥ sampratyayaḥ bhavati : yavāgūḥ bhavatā bhoktavyā navā .~( 4 1 1 | pratyagravācinaḥ sampratyayaḥ bhavati : yavāgūḥ navā bhavatā bhoktavyā .~( 5 1 2 | lavaṇaḥ supaḥ , lavaṇā yavāguḥ , lavaṇam śākam iti .~(1. 6 2 1 | brāhmaṇārthaḥ sūpaḥ brāhmaṇārthā yavāgūḥ iti .~(2.1.36) P I.388.6 - 7 2 3 | 32/40} mūtrāya kalpate yavāgūḥ .~(2.3.13) P I.449.5 - 450. 8 3 4 | 385 {6/71} svāduṅkāram yavāgūḥ bhujyate devadattena iti 9 5 3 | 226 {21/74} payaskalpā yavāgūḥ iti .~(5.3.67) P II.419. 10 5 3 | 226 {36/74} bahupayaḥ yavāgūḥ iti atra api prāpnoti .~( 11 5 3 | 226 {46/74} payaskalpā yavāgūḥ iti .~(5.3.67) P II.419. 12 5 3 | 226 {72/74} payaskalpā yavāgūḥ iti .~(5.3.67) P II.419. 13 5 3 | 229 {75/80} bahupayaḥ yavāgūḥ iti .~(5.3.68.1) P II.420. 14 5 3 | tailakalpā prasannā , payaskalpā yavāgūḥ iti etat siddham bhavati .~( 15 5 4 | tailakalpā prasannā payaskalpā yavāgūḥ iti etat siddham bhavati .~( 16 6 1 | III.337 - 338 {8/11} śrāṇā yavāgūḥ , śrapitā yavāgūḥ iti .~( 17 6 1 | śrāṇā yavāgūḥ , śrapitā yavāgūḥ iti .~(6.1.27) P III.27. 18 7 3 | bhojyaḥ sūpaḥ , bhojyā yavāgūḥ iti .~(7.3.69) P III.333.


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License