Part, -
1 1 1 | kutaḥ hi etat janeḥ guṇaḥ ucyamānaḥ akāraḥ bhavati na punaḥ
2 1 1 | 146 {50/80} gameḥ ca guṇaḥ ucyamānaḥ āntaryataḥ okāraḥ prāpnoti .~(
3 1 2 | supīvā : ṅīpsanniyogena raḥ ucyamānaḥ asati ṅīpi na bhavati .~(
4 1 2 | bahuṣu yañ yaḥ bahuṣu iti ucyamānaḥ luk na prāpnoti .~(1.2.64.
5 1 2 | bahuṣu yañ yaḥ bahuṣu iti ucyamānaḥ luk na prāpnoti .~(1.2.64.
6 2 1 | punaḥ guṇavacanena samāsaḥ ucyamānaḥ dravyavacanena syāt .~(2.
7 2 4 | bahuṣu yañ yaḥ bahuṣu iti ucyamānaḥ luk na prāpnoti .~(2.4.62)
8 3 1 | punaḥ ṛccheḥ liṭi guṇaḥ ucyamānaḥ artyarthaḥ śakyaḥ vijñātum .~(
9 4 1 | 57/108} katham punaḥ iha ucyamānāḥ svādayaḥ ekatvādiṣu artheṣu
10 4 1 | 33/39} ṅīpsanniyogena raḥ ucyamānaḥ anyena sati na syāt iti
11 4 1 | bahuṣu yañ yaḥ bahuṣu iti ucyamānaḥ luk na prāpnoti .~(4.1.89.
12 4 1 | bahuṣu yañ yaḥ bahuṣu iti ucyamānaḥ luk na prāpnoti .~(4.1.89.
13 4 1 | 595 {5/18} dvyekayoḥ iti ucyamānaḥ na prāpnoti .~(4.1.98.2)
14 4 1 | 595 {7/18} dvyekayoḥ iti ucyamānaḥ prāpnoti .~(4.1.98.2) P
15 4 2 | 14/53} katham punaḥ iha ucyamānāḥ ghādayaḥ jātādiṣu śakyāḥ
16 6 3 | 609 {28/162} striyām iti ucyamānaḥ prāpnoti .~(6.3.34.2) P
17 7 3 | katham punaḥ veḥ paryudāsaḥ ucyamānaḥ vasvarthaḥ śakyaḥ vijñātum .~(
18 8 4 | iti atra ākārasya hrasvaḥ ucyamānaḥ vivṛtaḥ prāpnoti saḥ saṃvṛtaḥ
|