Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
svadunkaram 4
svadvim 1
svadyartham 2
svadyutpattih 18
svaganena 1
svaganikadyartham 2
svaganikah 1
Frequency    [«  »]
18 suti
18 sutrena
18 svabhavatah
18 svadyutpattih
18 svaravidhau
18 svaritena
18 taddhitaluki
Patañjali
Mahabhasya

IntraText - Concordances

svadyutpattih

   Part,  -
1 1 SS5 | prātipadikasañjñā prātipadikāt iti svādyutpattiḥ subantam padam iti padasañjñā .~(; 2 1 2 | 39/66} prātipadikāt iti svādyutpattiḥ yathā syāt .~(1.2.45.2) 3 1 2 | eva atra aprātipadikatvāt svādyutpattiḥ na bhavati evam luk api 4 1 2 | 5/21} prātipadikāt iti svādyutpattiḥ , subantam padam iti padasañjñā , 5 1 2 | api prātipadikasañjñāyām svādyutpattiḥ na prāpnoti .~(1.2.45.5). 6 1 2 | prātipadikasañjñāyām eva svādyutpattiḥ pratibaddhā .~(1.2.45.5). 7 1 2 | prātipadikasañjñā tayā antavadbhāvāt svādyutpattiḥ bhaviṣyati .~(1.2.45.6) 8 1 3 | 34/55} aprātipadikatvāt svādyutpattiḥ na syāt .~(1.3.1.1) P I. 9 1 3 | 42/55} aprātipadikatvāt svādyutpattiḥ na syāt .~(1.3.1.1) P I. 10 2 4 | 900 - 902 {9/39} katham svādyutpattiḥ .~(2.4.81.2) P I.496.24 - 11 2 4 | 39} prātipadikāśrayatvāt svādyutpattiḥ bhaviṣyati .~(2.4.81.2) 12 2 4 | 23} ucyamāne api etasmin svādyutpattiḥ na prāpnoti .~(2.4.82) P 13 3 1 | 13/33} prātipadikāt iti svādyutpattiḥ prasajyeta .~(3.1.93) P 14 3 2 | 32/80} prātipadikāśrayā svādyutpattiḥ bhaviṣyati .~(3.2.124.2) 15 3 4 | 369 - 373 {10/80} katham svādyutpattiḥ .~(3.4.2) P II.168.18 - 16 3 4 | 14/80} prātipadikāśrayā svādyutpattiḥ api bhaviṣyati .~(3.4.2) 17 3 4 | III.369 - 373 {15/80} yadi svādyutpattiḥ supām śravaṇam prāpnoti .~( 18 8 2 | anukaraṇam bhavati iti ucyate svādyutpattiḥ na prāpnoti .~(8.2.46) P


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License