Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sutrayatyadyartham 2
sutre 6
sutrebhedena 1
sutrena 18
suttithoh 1
suttve 2
sutudri 2
Frequency    [«  »]
18 stritvam
18 sutah
18 suti
18 sutrena
18 svabhavatah
18 svadyutpattih
18 svaravidhau
Patañjali
Mahabhasya

IntraText - Concordances

sutrena

   Part,  -
1 1 P14 | 12.27 R I.42 - 47 {20/59} sūtreṇa .~(P 14) P I.11.14 - 12. 2 1 1 | bhavitum kim punaḥ iyatā sūtreṇa .~(1.1.1.3) P I.37.25 - 3 1 1 | dvayoḥ kim gatam etat iyatā sūtreṇa āhosvit anyatarasmin pakṣe 4 1 1 | 18/35} katham punaḥ iyatā sūtreṇa ikārādiḥ ādeśaḥ labhyaḥ .~( 5 1 2 | 186} etena eva abhihitam sūtreṇa sarūpāṇām ekaśeṣaḥ ekavibhaktau 6 1 2 | api etena eva abhihitam sūtreṇa sarūpāṇām ekaśeṣaḥ ekavibhaktau 7 1 3 | 70} etena eva abhihitam sūtreṇa bhūvādayaḥ dhātavaḥ iti .~( 8 1 3 | dhātuḥ kim gatam etat iyatā sūtreṇa āhosvit anyatarasmin pakṣe 9 1 3 | 29} kim gatam etat iyatā sūtreṇa .~(1.3.11.1) P I.271.19 - 10 1 4 | 47/86} kim punaḥ iyatā sūtreṇa ubhayam labhyam .~(1.4.2. 11 2 1 | sāmarthyam kim gatam etat iyatā sūtreṇa āhosvit anyatarasmin pakṣe 12 3 1 | 68} kim gatam etat iyatā sūtreṇā āhosvit anyatarasmin pakṣe 13 4 3 | na sampratyayaḥ iyatā sūtreṇa śaiṣikāṇām nivṛtteḥ .~(4. 14 4 3 | śaiṣikāḥ na iṣyante mahatā sūtreṇa nivṛttiḥ vaktavyā .~(4.3. 15 4 3 | na sampratyayaḥ iyatā sūtreṇa śaiṣikāṇām nivṛtteḥ iti .~( 16 5 1 | pratyayāḥ utapdyante kim iyatā sūtreṇa .~(5.1.119.2) P II.366.4 - 17 5 3 | kriyā kim gatam etat iyatā sūtreṇa āhosvit anyatarasmin pakṣe 18 6 4 | arthaḥ seḍgrahaṇena na api sūtreṇa .~(6.4.52.1) P III.202.11 -


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License