Part, -
1 1 1 | karoti samit karoti iti saṃyogāntasya lopaḥ prasajyeta .~(1.1.
2 1 1 | karoti samit karoti iti saṃyogāntasya lopaḥ prasajyeta iti .~(
3 1 1 | yasya tat idam saṃyogāntam , saṃyogāntasya iti .~(1.1.7.2) P I.56.24 -
4 1 1 | asya tad idam saṃyogāntam , saṃyogāntasya iti .~(1.1.7.2) P I.56.24 -
5 1 1 | karoti yavamān karoti iti saṃyogāntasya lopaḥ iti lopaḥ na prāpnoti .~(
6 1 1 | karoti yavamān karoti iti saṃyogāntasya lopaḥ iti lopaḥ na prāpnoti
7 1 1 | 186 - 190 {41/43} padasya saṃyogāntasya .~(1.1.7.3) P I.57.27 -
8 4 1 | 13 R III.550 - 551 {5/26} saṃyogāntasya lopaḥ iti lopaḥ prāpnoti .~(
9 8 2 | saṃyogāntalope </V>. saṃyogādilopaḥ saṃyogāntasya lope siddhaḥ vaktavyaḥ .~(
10 8 2 | R V.387 - 388 {1/10} <V>saṃyogāntasya lope yaṇaḥ pratiṣedhaḥ </
11 8 2 | yaṇaḥ pratiṣedhaḥ </V>. saṃyogāntasya lope yaṇaḥ pratiṣedhaḥ vaktavyaḥ .~(
12 8 2 | 2 R V.388 - 389 {22/34} saṃyogāntasya lopaḥ arāt .~(8.2.23.2)
13 8 2 | 2 R V.388 - 389 {23/34} saṃyogāntasya lopaḥ bhavati arāt .~(8.
14 8 2 | sasya ca lopaḥ bhavati saṃyogāntasya .~(8.2.23.2) P III.401.10 -
15 8 2 | 2 R V.388 - 389 {29/34} saṃyogāntasya lopaḥ .~(8.2.23.2) P III.
16 8 2 | 388 - 389 {31/34} sasya ca saṃyogāntasya lopaḥ bhavati .~(8.2.23.
17 8 2 | 389 {33/34} rāt sasya eva saṃyogāntasya lopaḥ bhavati .~(8.2.23.
18 8 2 | atha vā rāt sasya iti atra saṃyogāntasya lopaḥ iti etat anuvartiṣyate~(
|