Part, -
1 1 1 | madhu atra iti yaṇādeśe kṛte saṃyogāntalopaḥ prāpnoti .~(1.1.57.1) P
2 1 2 | śravaṇam prasajyeta. yatra ca saṃyogāntalopaḥ na asti tatra ca na sidhyati .~(
3 1 2 | 119 - 133 {24/186} kva ca saṃyogāntalopaḥ na asti .~(1.2.64.3). P
4 4 1 | parādiḥ pauṃsam saḥ eva doṣaḥ saṃyogāntalopaḥ prāpnoti .~(4.1.87.1) P
5 6 1 | yadi punaḥ ayam apṛktalopaḥ saṃyogāntalopaḥ vijñāyeta .~(6.1.68) P III.
6 6 1 | V>halantāt apṛktalopaḥ saṃyogāntalopaḥ cet nalopābhāvaḥ yathā pacan
7 6 1 | V>halantāt apṛktalopaḥ saṃyogāntalopaḥ cet nalopābhāvaḥ .~(6.1.
8 6 1 | ācāryapravṛttiḥ jñāpayati siddhaḥ saṃyogāntalopaḥ nalope iti yat ayam na ṅisambuddhyoḥ
9 6 1 | 12 R IV.377 - 380 {51/55} saṃyogāntalopaḥ uttve siddhaḥ bhavati .~(
10 6 1 | harivaḥ medinam tvā iti atra saṃyogāntalopaḥ uttve siddhaḥ bhavati .~(
11 6 1 | tasmāt aśakyaḥ apṛktalopaḥ saṃyogāntalopaḥ vijñātum .~(6.1.68) P III.
12 6 3 | 14 R IV.639 - 640 {19/20} saṃyogāntalopaḥ na syāt .~(6.3.68.2) P III.
13 8 2 | saṃyogādilopsya asiddhatvāt saṃyogāntalopaḥ prāpnoti .~(8.2.1.1) P III.
14 8 2 | V.365 - 375 {94/208} <V>saṃyogāntalopaḥ roḥ uttve harivaḥ medinam
15 8 2 | harivaḥ medinam tvā .</V> saṃyogāntalopaḥ roḥ uttve siddhaḥ vaktavyaḥ .~(
16 8 2 | saṃyogādilopasya asiddhatvāt saṃyogāntalopaḥ prāpnoti .~(8.2.6.2) P III.
17 8 2 | 388 {9/10} jhalaḥ lopaḥ saṃyogāntalopaḥ vaktavyaḥ .~(8.2.23.1) P
18 8 2 | 402.2 R V.388 - 389 {3/34} saṃyogāntalopaḥ sasya ca iti vaktavyam .~(
|