Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sarvanamasthanaprakarane 4
sarvanamasthanasya 5
sarvanamasthanat 2
sarvanamasthane 41
sarvanamasthanotpatteh 1
sarvanamasvarasamasantesu 2
sarvanamasvarasamasataddhitavidhilugalugartham 1
Frequency    [«  »]
41 dvivacanam
41 pratisedhat
41 r
41 sarvanamasthane
41 ubhau
41 vacanapramanyat
41 vartamane
Patañjali
Mahabhasya

IntraText - Concordances

sarvanamasthane

   Part,  -
1 1 1 | 357 {9/76} nopadhāyāḥ sarvanāmasthāne ca asambuddhau iti dīrghatvam 2 1 1 | 357 {43/76} nopadhāyāḥ sarvanāmasthāne ca asambuddhau iti dīrghatvam 3 1 1 | sadanvākhyānāt śāstrasya ugidacām sarvanāmasthāne adhātoḥ iti iha : eva syāt 4 1 1 | 492 {15/20} <V>pathimathoḥ sarvanāmasthāne</V> .~(1.1.63.1) P I.165. 5 1 1 | 492 {16/20} pathimathoḥ sarvanāmasthāne luki prayojanam .~(1.1.63. 6 1 1 | mathipriyaḥ : pathimathoḥ sarvanāmasthāne iti eṣaḥ svaraḥ bhūt 7 1 1 | ayam prasajyapratiṣedhaḥ : sarvanāmasthāne na iti .~(1.1.63.2) P I. 8 1 1 | 28 R I.493 - 498 {42/75} sarvanāmasthāne avyāpāraḥ .~(1.1.63.2) P 9 1 1 | 493 - 498 {55/75} tataḥ sarvanāmasthāne ayaci pūrvam padasañjñam 10 1 1 | parasya sarvanāmasthānasya sarvanāmasthāne parataḥ gotaḥ iti sandehaḥ .~( 11 1 4 | ayam prasajyapratiṣedhaḥ sarvanāmasthāne na iti .~(1.4.17) P I.319. 12 1 4 | 22 R II.363 - 364 {7/25} sarvanāmasthāne avyāpāraḥ .~(1.4.17) P I. 13 1 4 | 363 - 364 {19/25} tataḥ sarvanāmasthāne ayacipūrvam padasañjñam 14 3 2 | taminau taminaḥ ugidacām sarvanāmasthāne adhātoḥ iti num prasajyeta .~( 15 6 1 | numpratiṣedhaḥ vidhiḥ ca numaḥ sarvanāmasthāne prāk tu sarvanāmasthānotpatteḥ 16 6 1 | 330 {35/156} evam tarhi sarvanāmasthāne iti vartate .~(6.1.13.2) 17 6 1 | 433 {72/77} <V>dyoḥ ca sarvanāmasthāne vṛddhividhiḥ</V> .~(6.1. 18 6 1 | 431 - 433 {73/77} dyoḥ ca sarvanāmasthāne vṛddhiḥ vidheyā .~(6.1.93) 19 6 1 | yāvatā ca idānīm dyoḥ api sarvanāmasthāne vṛddhiḥ ucyate anavakāśam 20 6 1 | mathipriyaḥ iti : pathimathoḥ sarvanāmasthāne iti ādyudāttatvam prāpnoti .~( 21 6 1 | vaktavyam eva etat : pathimathoḥ sarvanāmasthāne luki lumatā lupte pratyayalakṣaṇam 22 6 4 | yaḥ iha inprabhṛtīnām tam sarvanāmasthāne viniyamya , inhanpūṣāryamṇām 23 6 4 | viniyamya , inhanpūṣāryamṇām sarvanāmasthāne dīrghaḥ bhavati .~(6.4.12 - 24 6 4 | 16/45} inhanpūṣāryamṇām sarvanāmasthāne eva na anyatra .~(6.4.12 - 25 6 4 | 673 - 677 {19/45} śau eva sarvanāmasthāne na anyatra .~(6.4.12 - 13) 26 6 4 | 673 - 677 {21/45} sau eva sarvanāmasthāne na anyatra .~(6.4.12 - 13) 27 7 1 | ugitaḥ iṣyate : ugidacām sarvanāmasthāne adhātoḥ jhalaḥ iti .~(7. 28 7 1 | V.9 - 10 {6/28} ugidacām sarvanāmasthāne adhātoḥ .~(7.1.1.4) P III. 29 7 1 | vibhaktau iti atra acaḥ sarvanāmasthāne iti etat anuvartiṣyate .~( 30 7 1 | 265.16 R V.62- 66 {79/79} sarvanāmasthāne iti eṣā saptamī acaḥ iti 31 7 1 | 2 - 8 {8/11} evam tarhi sarvanāmasthāne iti varate sarvanāmasthāne 32 7 1 | sarvanāmasthāne iti varate sarvanāmasthāne yat prāpnoti tasya pratiṣedhaḥ .~( 33 7 1 | 77.2 - 11 {7/15} ugidacām sarvanāmasthāne adhātoḥ iti .~(7.1.84) P 34 7 1 | sarvanāmasthānasya ṅittvam ucyate āhosvit sarvanāmasthāne parataḥ ṅitkāryam atidiśyate .~( 35 7 1 | 7 - 81.7 {3/39} <V>gotaḥ sarvanāmasthāne ṅitkāryātideśaḥ</V> .~(7. 36 7 1 | 79.7 - 81.7 {4/39} gotaḥ sarvanāmasthāne ṅitkāryam atidiśyate .~( 37 7 1 | V.79.7 - 81.7 {5/39} <V>sarvanāmasthāne ṇittvavacane hi asampratyayaḥ 38 7 1 | 7 {18/39} nanu ca uktam sarvanāmasthāne ṇittvavacane hi asampratyayaḥ 39 7 1 | 39} gotaḥ iti eṣā pañcamī sarvanāmasthāne iti saptamyāḥ ṣaṣṭhīm prakalpayiṣyati 40 7 1 | V.84 - 91 {68/82} tunaḥ sarvanāmasthāne nivṛttiḥ yathā syāt .~(7. 41 7 2 | 171.3 {24/36} na eṣaḥ sarvanāmasthāne guṇaḥ .~(7.2.100) P III.


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License