Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
rodasi 1
rogah 2
roge 1
roh 18
rohatau 2
rohati 1
rohava 4
Frequency    [«  »]
18 pratipadikanam
18 prayatnah
18 raparatvam
18 roh
18 rti
18 sakarmakah
18 samanadhikarane
Patañjali
Mahabhasya

IntraText - Concordances

roh

   Part,  -
1 1 SS5 | R I.93 - 94 {10/30} ataḥ roḥ aplutāt aplute , haśi ca .~(; 2 1 1 | āśrayāt siddhatvam ca yathā roḥ uttve </V>. āśrayāt siddhatvam 3 1 1 | 48/100} yadi pūrvāntaḥ roḥ avadhāraṇam kartavyam : 4 1 1 | avadhāraṇam kartavyam : roḥ supi .~(1.1.51.4) P I.127. 5 1 1 | 2 R I.385 - 391 {49/100} roḥ eva supi na anyasya rephasya : 6 6 1 | IV.377 - 380 {43/55} <V>roḥ uttvam ca</V> .~(6.1.68) 7 6 1 | 12 R IV.377 - 380 {44/55} roḥ uttvam ca vaktavyam .~(6. 8 6 1 | bahiraṅgalakṣaṇaḥ ca varṇavikāraḥ roḥ aplutāt aplute iti uttvam .~( 9 6 1 | atra , vāyoḥ atra. ataḥ roḥ aplutāt aplute eṅaḥ ca iti 10 6 4 | atra </V>. vṛddhiḥ prapnoti roḥ utve kṛte .~(6.4.74) P III. 11 8 2 | 208} <V>saṃyogāntalopaḥ roḥ uttve harivaḥ medinam tvā .</ 12 8 2 | tvā .</V> saṃyogāntalopaḥ roḥ uttve siddhaḥ vaktavyaḥ .~( 13 8 2 | pratipadavidhiḥ anarthakaḥ roḥ punaḥ nimittam eva~(8.2. 14 8 3 | 426.20 - 22 R V.439 {3/5} roḥ eva supi na anyasya supi .~( 15 8 3 | 440 - 441 {22/24} tataḥ roḥ supi visarjanīyaḥ raḥ iti 16 8 3 | R V.453 - 454 {5/34} <V>roḥ kāmye niyamārtham .</V> 17 8 3 | kāmye niyamārtham .</V> roḥ kāmye iti vaktavyam .~(8. 18 8 3 | 23 R V.453 - 454 {8/34} roḥ eva kāmye na anyasya .~(


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License