Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
raparaprasangat 2
raparapratisedhah 1
raparate 1
raparatvam 18
raparatvapratisedhah 1
raparatvasya 2
raparatvat 2
Frequency    [«  »]
18 pratipadam
18 pratipadikanam
18 prayatnah
18 raparatvam
18 roh
18 rti
18 sakarmakah
Patañjali
Mahabhasya

IntraText - Concordances

raparatvam

   Part,  -
1 1 SS6 | 115 {44/81} yadi atra raparatvam syāt dvayoḥ rephayoḥ śravaṇam 2 1 SS6 | tarhi mātṛṛṇām pitṛṛṇām iti raparatvam prasajyeta .~(;SS 6) P I. 3 1 SS6 | ācāryapravṛttiḥ jñāpayati na atra raparatvam bhavati iti yat ayam ṛṛtaḥ 4 1 SS6 | 115 {56/81} yadi ca atra raparatvam syāt dhātugrahaṇam anarthakam 5 1 SS6 | paśyati tu ācāryaḥ na atra raparatvam bhavati iti tataḥ dhātugrahaṇam 6 1 1 | aṇ raparaḥ , ḷkārasya api raparatvam prāpnoti .~(1.1.9.4) P I. 7 1 1 | raparaḥ ca iti , āhosvit raparatvam anena vidhīyate : uḥ sthāne 8 1 1 | pratipadam ādeśāḥ ucyante teṣu raparatvam na prāpnoti : ṛṛtaḥ it dhātoḥ 9 1 1 | atra ṛvarṇam tadāśrayam raparatvam bhaviṣyati .~(1.1.51.3) 10 1 1 | punaḥ ṛvarṇāntasya sthāninaḥ raparatvam ucyeta : khaṭvarśyaḥ , mālarśyaḥ .~( 11 1 1 | 385 {28/37} astu atra raparatvam .~(1.1.51.3) P I.127.4 - 12 3 1 | abhyāsagrahaṇena grahaṇam uḥ attvam raparatvam halādiśeṣaḥ ataḥ ādeḥ iti 13 3 1 | 119 {46/64} uḥ attve kṛte raparatvam halādiśeṣaḥ ataḥ ādeḥ iti 14 6 3 | 14 - 18 R IV.595 {5/11} raparatvam bhūt iti .~(6.3.25.1) 15 6 3 | kriyamāṇe api vai nakāre raparatvam prāpnoti .~(6.3.25.1) P 16 7 1 | anaṅguṇadīrghatvāni atidiṣṭāni raparatvam anatidiṣṭam .~(7.1.95 - 17 7 1 | V.84 - 91 {12/82} tatra raparatvam na sidhyati tat vaktavyam .~( 18 7 1 | 91 {14/82} guṇe atidiṣṭe raparatvam api atidiṣṭam bhavati .~(


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License