Part, -
1 1 P13 | prayatnena bhavitavyam na ca prayatnaḥ phalāt vyatirecyaḥ .~(P
2 1 SS1 | āsye yeṣām tulyaḥ deśaḥ prayatnaḥ ca te savarṇasañjñakāḥ bhavanti
3 1 1 | 195 - 197 {2/14} āsyam ca prayatnaḥ ca āsyaprayatnam .~(1.1.
4 1 1 | 195 - 197 {9/14} atha kaḥ prayatnaḥ .~(1.1.9.1) P I.61.2 - 7
5 1 1 | 197 {10/14} prayatanam prayatnaḥ .~(1.1.9.1) P I.61.2 - 7
6 1 1 | 5/69} eteṣām hi samānaḥ prayatnaḥ .~(1.1.9.2) P. I.61.8 -
7 1 1 | 69} santi hi āsyāt bāhyāḥ prayatnāḥ .~(1.1.9.2) P. I.61.8 -
8 1 1 | 197 - 202 {40/69} evam api prayatnaḥ aviśeṣitaḥ bhavati .~(1.
9 1 1 | 14 R I.197 - 202 {41/69} prayatnaḥ ca viśeṣitaḥ .~(1.1.9.2)
10 1 1 | 43/69} na hi prayatanam prayatnaḥ .~(1.1.9.2) P. I.61.8 -
11 1 1 | 69} prārambhaḥ yatnasya prayatnaḥ .~(1.1.9.2) P. I.61.8 -
12 1 1 | yadi prārambhaḥ yatnasya prayatnaḥ evam api avarṇasya eṅoḥ
13 1 1 | etena prārambhaḥ yatnasya prayatnaḥ iti .prayatanam eva prayatnaḥ .~(
14 1 1 | prayatnaḥ iti .prayatanam eva prayatnaḥ .~(1.1.9.2) P. I.61.8 -
15 1 1 | evam tarhi prayatanam eva prayatnaḥ tat eva taddhitāntam āsyam
16 1 1 | ayam dvandvaḥ : āsyam ca prayatnaḥ ca āsyaprayatnam iti .~(
17 1 1 | bahuvrīhiḥ : tulyaḥ āsye prayatnaḥ eṣām iti .~(1.1.9.2) P.
18 1 1 | āsye tulyāsyaḥ , tulyāsyaḥ prayatnaḥ eṣām iti .~(1.1.9.2) P.
|