Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
prakarsapakarsayuktani 1
prakarsasya 6
prakarsayuktat 1
prakarse 18
prakarsena 3
prakarsit 1
prakarta 2
Frequency    [«  »]
18 parokse
18 pathitam
18 pradhanyena
18 prakarse
18 prakrtisvaram
18 prakrtitah
18 praslistanirdesah
Patañjali
Mahabhasya

IntraText - Concordances

prakarse

   Part,  -
1 4 1 | ca prakarṣaḥ asti tasya prakarṣe pratyayaḥ bhaviṣyati .~( 2 4 1 | dravyam pradhānam guṇasya ca prakarṣe pratyayaḥ utpadyate .~(4. 3 4 1 | 458 {86/90} yat śabdarūpam prakarṣe vartate tasya anuktam strītvam 4 4 1 | 530 {6/33} yadi evam <V>prakarṣe cet tamam kṛtvā dākṣyāḥ 5 4 1 | āmvidhiḥ kena te na syāt prakarṣe yadi ayam tamaḥ</V> .~(4. 6 4 1 | 22 R III.528 - 530 {7/33} prakarṣe cet tamam kṛtvā dākṣyāḥ 7 4 1 | 22 R III.528 - 530 {9/33} prakarṣe yadi ayam tamaḥ .~(4.1.78. 8 4 1 | 10/33} yadi ayam tamaḥ prakarṣe vartate .~(4.1.78.1) P II. 9 5 3 | 205 {4/88} yāvat brūyāt prakarṣe atiśaye iti tāvat atiśāyane 10 5 3 | 205 {5/88} kasya punaḥ prakarṣe pratyayaḥ utpadyate .~(5. 11 5 3 | 7/88} ṅyāpprātipadikasya prakarṣe .~(5.3.55.1) P II.413.2 - 12 5 3 | 12/88} na vai dravyasaya prakarṣe iṣyate .~(5.3.55.1) P II. 13 5 3 | tatra kutaḥ etat guṇasya prakarṣe bhaviṣyati na punaḥ dravyasya 14 5 3 | bhaviṣyati na punaḥ dravyasya prakarṣe iti .~(5.3.55.1) P II.413. 15 5 3 | yasya prakarṣaḥ asti tasya prakarṣe bhaviṣyati .~(5.3.55.1) 16 5 3 | 33} na khalu api bahūnām prakarṣe tarapā bhavitavyam .~(5. 17 5 3 | yadi evam īṣadasamāpteḥ prakarṣe tamādiḥ pratyayaḥ prāpnoti 18 5 3 | 229 - 230 {17/18} tasya prakarṣe bhaviṣyati .~(5.3.68.2)


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License