Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
pathisyati 17
pathita 5
pathitah 7
pathitam 18
pathitanam 2
pathitani 2
pathitatvat 2
Frequency    [«  »]
18 manye
18 pañcalah
18 parokse
18 pathitam
18 pradhanyena
18 prakarse
18 prakrtisvaram
Patañjali
Mahabhasya

IntraText - Concordances

pathitam

   Part,  -
1 1 4 | kva punaḥ idam paṭhitam .~(P 4.4) P I.2.18 - 3.5 2 1 P14 | bhave taddhitaḥ iti tat paṭhitam .~(P 14) P I.11.14 - 12. 3 1 P14 | ca taddhitāḥ iti tat api paṭhitam .~(P 14) P I.11.14 - 12. 4 1 1 | parihārantaram eva idam matvā paṭhitam .~(1.1.56.6) P I.137.3 - 5 2 1 | 653 {39/151} tadvat idam paṭhitam samānādhikaraṇasamādāt bahuvrīhiḥ 6 2 2 | saunāgaiḥ vistaratarakeṇa paṭhitam .~(2.2.18) P I.416.2 - 417. 7 4 1 | hi kṛtvā ācāryeṇa sūtram paṭhitam ṣaṣṭhyā ca nirdeśaḥ kṛtaḥ .~( 8 5 1 | eva kṛtvā ācāryeṇa sūtram paṭhitam .~(5.1.115) P II.363.11 - 9 6 1 | abhyastakārye adoṣaḥ tat eva paṭhitam anudāttam padam ekavarjam 10 6 1 | 380 {25/55} siddhakāṇḍe paṭhitam vasvādiṣu datvam sau dīrghatve 11 6 3 | sthānivatprasaṅgaḥ ca iti tat paṭhitam .~(6.3.34.2) P III.150.17 - 12 6 3 | 601 - 609 {38/162} tat api paṭhitam .~(6.3.34.2) P III.150.17 - 13 7 1 | tataḥ uttarakālam idam paṭhitam punaḥprasaṅgavijñānāt 14 7 3 | parihārāntaram eva idam matvā paṭhitam katham ca idam parihārāntaram 15 7 4 | 266.10 {12/39} siddhakāṇḍe paṭhitam abhyāsajaśtvacartvam ettvatukoḥ 16 8 2 | bahiṣpadalakṣaṇe iti tat paṭhitam .~(8.2.6.2) P III.389.16 - 17 8 2 | pragṛhyasañjñāyām ca iti tad api paṭhitam .~(8.2.6.2) P III.389.16 - 18 8 2 | evam tarhi siddhakāṇḍe paṭhitam abhyāsajaśtvacartvam ettvatukoḥ


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License