Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
paroksam 5
paroksani 1
paroksayam 5
parokse 18
paroksesu 3
paropadesah 1
paropadese 5
Frequency    [«  »]
18 mam
18 manye
18 pañcalah
18 parokse
18 pathitam
18 pradhanyena
18 prakarse
Patañjali
Mahabhasya

IntraText - Concordances

parokse

   Part,  -
1 3 1 | 54/76} ayam tarhi bhūte parokṣe anadyatane laṅ vidhīyate .~( 2 3 2 | 21/36} kena idānīm liṭaḥ parokṣe śravaṇam bhaviṣyati .~(3. 3 3 2 | R III.261 - 263 {22/36} parokṣe liṭ iti anena .~(3.2.108) 4 3 2 | R III.261 - 263 {33/36} parokṣe liṭ bhavati .~(3.2.108) 5 3 2 | III.268 - 269 {12/21} <V>parokṣe ca lokavijñāte prayoktuḥ 6 3 2 | R III.268 - 269 {13/21} parokṣe ca lokavijñāte prayoktuḥ 7 3 2 | R III.268 - 269 {16/21} parokṣe iti kimartham .~(3.2.111) 8 3 2 | 4 R III.270 - 271 {1/11} parokṣe iti ucyate .~(3.2.115.1) 9 3 2 | parobhāvaḥ parasya akṣe parokṣe liṭi dṛśyatām </V>. paraśabdasya 10 3 2 | 273 {1/41} kasmin punaḥ parokṣe .~(3.2.115.2) P II.120.5 - 11 3 2 | 271 - 273 {5/41} dhātau parokṣe .~(3.2.115.2) P II.120.5 - 12 3 2 | 23 R III.271 - 273 {9/41} parokṣe dhātau parokṣe dhātvarthe 13 3 2 | 273 {9/41} parokṣe dhātau parokṣe dhātvarthe iti .~(3.2.115. 14 3 2 | 24 - 29 R III.274 {1/9} parokṣe liṭ atyantāapahnave ca .~( 15 3 2 | 24 - 29 R III.274 {2/9} parokṣe liṭ iti atra atyantāapahnave 16 3 2 | parobhāvaḥ parasya akṣe parokṣe liṭi dṛśyatām .~(3.2.115. 17 3 2 | śakyam hi nivartayitum parokṣe iti lāt sme iti atra .~( 18 4 3 | vartate evam tat iti etat parokṣe vartate .~(4.3.120) P II.


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License