Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
killaksanasya 2
kim 3134
kimadinam 2
kimah 18
kimantasya 1
kimantat 2
kimartha 1
Frequency    [«  »]
18 karakah
18 karmakartari
18 karmavat
18 kimah
18 krdgrahane
18 kupah
18 luni
Patañjali
Mahabhasya

IntraText - Concordances

kimah

   Part,  -
1 1 3 | 9 R II.207 - 209 {4/26} kimaḥ at kve prepsan dīpyase kva 2 4 2 | 638 {4/11} yadi tāvat kimaḥ kādeśaḥ kasmai anubrūhi 3 4 2 | 637 - 638 {5/11} atha na kimaḥ kāya anubrūhi iti bhavitavyam .~( 4 4 2 | 637 - 638 {6/11} yadi api kimaḥ atha api na kimaḥ ubhayathā 5 4 2 | yadi api kimaḥ atha api na kimaḥ ubhayathā kasmai anubrūhi 6 4 2 | 11} aparaḥ āha : yadi eva kimaḥ atha api na kimaḥ ubhayathā 7 4 2 | yadi eva kimaḥ atha api na kimaḥ ubhayathā kāya anubrūhi 8 5 3 | 177 - 178 {5/19} yadi evam kimaḥ at kva prepsyan dīpyase 9 5 3 | 178 {6/9} atha kimartham kimaḥ upasaṅkhyānam kriyate na 10 5 3 | 9} <V>dvyātipratiṣedhāt kimaḥ upasaṅkhyānam</V> .~(5.3. 11 5 3 | 8/9} dvyātipratiṣedhāt kimaḥ upasaṅkhyānam kriyate .~( 12 5 3 | advyādibhyaḥ iti pratiṣedhe prāpte kimaḥ upasaṅkhyānam kriyate .~( 13 7 2 | atvam bhavati iti yat ayam kimaḥ kaḥ iti kādeśam śāsti .~( 14 7 2 | 178.6 {26/43} itarathā hi kimaḥ at bhavati iti eva brūyāt .~( 15 7 2 | jñāpakārthaḥ bhavati na ca kimaḥ attvena sidhyati .~(7.2. 16 7 2 | 178.6 {31/43} yat tarhi kimaḥ grahaṇam karoti .~(7.2.102) 17 7 2 | iti vartate na ca anyat kimaḥ tyadādiṣu kakāravat asti .~( 18 7 2 | avaśyam khalu api uttarārtham kimaḥ grahaṇam kartavyam .~(7.


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License