Part, -
1 1 3 | 9 R II.207 - 209 {4/26} kimaḥ at kve prepsan dīpyase kva
2 4 2 | 638 {4/11} yadi tāvat kimaḥ kādeśaḥ kasmai anubrūhi
3 4 2 | 637 - 638 {5/11} atha na kimaḥ kāya anubrūhi iti bhavitavyam .~(
4 4 2 | 637 - 638 {6/11} yadi api kimaḥ atha api na kimaḥ ubhayathā
5 4 2 | yadi api kimaḥ atha api na kimaḥ ubhayathā kasmai anubrūhi
6 4 2 | 11} aparaḥ āha : yadi eva kimaḥ atha api na kimaḥ ubhayathā
7 4 2 | yadi eva kimaḥ atha api na kimaḥ ubhayathā kāya anubrūhi
8 5 3 | 177 - 178 {5/19} yadi evam kimaḥ at kva prepsyan dīpyase
9 5 3 | 178 {6/9} atha kimartham kimaḥ upasaṅkhyānam kriyate na
10 5 3 | 9} <V>dvyātipratiṣedhāt kimaḥ upasaṅkhyānam</V> .~(5.3.
11 5 3 | 8/9} dvyātipratiṣedhāt kimaḥ upasaṅkhyānam kriyate .~(
12 5 3 | advyādibhyaḥ iti pratiṣedhe prāpte kimaḥ upasaṅkhyānam kriyate .~(
13 7 2 | atvam bhavati iti yat ayam kimaḥ kaḥ iti kādeśam śāsti .~(
14 7 2 | 178.6 {26/43} itarathā hi kimaḥ at bhavati iti eva brūyāt .~(
15 7 2 | jñāpakārthaḥ bhavati na ca kimaḥ attvena sidhyati .~(7.2.
16 7 2 | 178.6 {31/43} yat tarhi kimaḥ grahaṇam karoti .~(7.2.102)
17 7 2 | iti vartate na ca anyat kimaḥ tyadādiṣu kakāravat asti .~(
18 7 2 | avaśyam khalu api uttarārtham kimaḥ grahaṇam kartavyam .~(7.
|