Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
jaseh 2
jasgrahanam 2
jasgrahananarthakyam 1
jasi 18
jassahoh 3
jassasi 1
jassasoh 6
Frequency    [«  »]
18 ittve
18 iyan
18 janati
18 jasi
18 jatu
18 karakah
18 karmakartari
Patañjali
Mahabhasya

IntraText - Concordances

jasi

   Part,  -
1 1 1 | 13 R I.146 - 155 {44/123} jasi guṇaḥ .~(1.1.3.2) P I.44. 2 1 1 | 18} idam tarhi prayojanam jasi vibhāṣām vakṣyāmi iti .~( 3 1 1 | suṭ anapuṃsakasya iti cet jasi śipratiṣedhaḥ</V> .~(1.1. 4 1 1 | suṭ anapuṃsakasya iti cet jasi śeḥ pratiṣedhaḥ prāpnoti : 5 1 1 | suṭ anapuṃsakasya iti cet jasi śipratiṣedhaḥ iti .~(1.1. 6 1 1 | 100} dvandve ca vibhāṣā jasi : prāpte aprāpte ubhayatra 7 1 1 | tayapaḥ grahaṇena grahaṇāt jasi vibhāṣā prāpnoti .~(1.1. 8 6 1 | IV.384 {14/16} evam api jasi guṇaḥ prāpnoti .~(6.1.70) 9 6 1 | 441 - 446 {48/107} dīrghāt jasi ca ici ca iti .~(6.1.102. 10 6 1 | asarvanāmasthānam iti vacanāt jasi na bhaviṣyati .~(6.1.167) 11 6 1 | asarvanāmasthānam iti vacanāt jasi na bhavitavyam .~(6.1.167) 12 6 1 | asarvanāmasthānam iti vacanāt jasi na bhavitavyam .~(6.1.167) 13 7 1 | 51.2 {2/27} evam tarhi jasi pūrvāntaḥ kariṣyate .~(7. 14 7 2 | 171.3 {1/36} <V>aci rādeśe jasi upasaṅkhyānam guṇaparatvāt</ 15 7 2 | 171.3 {2/36} aci rādeśe jasi upasaṅkhyānam kartavyam .~( 16 7 2 | bādhante iti evam ayam rādeśaḥ jasi guṇam bādhate sarvanāmasthānaguṇam 17 7 2 | suṣṭhu ucyate aci rādeśe jasi upasaṅkhyānam guṇaparatvāt 18 7 3 | 9/18} yadi evam ucyate jasi ca iti atra nadyāḥ api guṇaḥ


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License