Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
gatau 11
gatavan 3
gate 4
gateh 18
gatena 2
gatesu 1
gati 2
Frequency    [«  »]
18 dhruvam
18 dirghanam
18 gameh
18 gateh
18 ittve
18 iyan
18 janati
Patañjali
Mahabhasya

IntraText - Concordances

gateh

   Part,  -
1 1 4 | II.453 - 456 {23/43} atra gateḥ prāk dhātoḥ prayogaḥ yathā 2 1 4 | sukaṭamkarāṇi vīraṇān i iti atra gateḥ prāk dhātoḥ prayogaḥ prāpnoti .~( 3 1 4 | ācāryapravṛttiḥ jñāpayati na atra gateḥ prākprayogaḥ bhavati iti 4 1 4 | 456 {28/43} yadi ca atra gateḥ prākprayogaḥ syāt khitkaraṇam 5 1 4 | paśyati tu ācāryaḥ na atra gateḥ prāk dhatoḥ prayogaḥ bhavati 6 1 4 | 456 {33/43} yadi api atra gateḥ prākprayogaḥ syāt syātevātra 7 6 1 | 118} kṛdgatyoḥ ekādeśaḥ gateḥ antavat bhavati yathā śakyeta 8 6 2 | R IV.550 - 555 {4/61} <V>gateḥ anantaragrahaṇam anarthakam 9 6 2 | 14 R IV.550 - 555 {5/61} gateḥ anantaragrahaṇam anarthakam .~( 10 6 2 | 555 {8/61} gatau parataḥ gateḥ anudāttatvam ucyate .~(6. 11 6 2 | antodāttaprasaṅgaḥ</V>. tatra yasya gateḥ aprakṛtisvaratvam tasmāt 12 6 2 | 24/61} apūrvapadasya api gateḥ prakṛtisvaratvam yathā syāt .~( 13 6 2 | 555 {28/61} <V>siddham tu gateḥ antodāttāprasaṅgāt</V> .~( 14 6 2 | 30/61} katham .yat tat gateḥ antodāttāprasaṅgāt antaḥ 15 6 2 | thāthaghañktājabitrakāṇām iti etat gateḥ na prasaṅktavyam .~(6.2. 16 6 2 | 550 - 555 {38/61} avaśyam gateḥ tat prasaṅktavyam bhedaḥ 17 8 1 | R V.344 - 347 {3/39} <V>gateḥ anudāttatve gatigrahaṇānarthakyam 18 8 1 | 23 R V.344 - 347 {4/39} gateḥ anudāttatve gatigrahaṇam


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License