Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
asaktijena 2
asaktya 1
asakya 3
asakyah 18
asakyam 13
asakyatvat 2
asakyau 1
Frequency    [«  »]
18 aprayuktah
18 apurvah
18 arthavadgrahanat
18 asakyah
18 asisi
18 asit
18 asmabhih
Patañjali
Mahabhasya

IntraText - Concordances

asakyah

   Part,  -
1 1 2 | 91} ayam tāvat trimātraḥ aśakyaḥ ādau madhye kartum .~( 2 1 2 | ucyate ayam tāvat trimātraḥ aśakyaḥ ādau madhye kartum .~( 3 1 2 | utkālayitum ye grahītum aśakyāḥ .~(1.2.73) P I.252.13 - 4 1 2 | apaśūnām puṃsaḥ utkālayitum ye aśakyāḥ vāhāya ca vikrayāya ca .~( 5 1 2 | taruṇānām puṃsaḥ utkālayitum ye aśakyāḥ vāhāya ca vikrayāya ca .~( 6 2 1 | 24 R II.540 - 546 {16/90} aśakyaḥ dravyapadārthikena dravyasya 7 2 1 | guṇapadārthikena api tarhi aśakyaḥ guṇasya dravyakṛtaḥ upakāraḥ 8 6 1 | 377 - 380 {54/55} tasmāt aśakyaḥ apṛktalopaḥ saṃyogāntalopaḥ 9 6 1 | saḥ asau saṅghātabhaktaḥ aśakyaḥ muk adupadeśagrahaṇena grahītum .~( 10 6 3 | 644 - 645 {7/26} aduṭ ca aśakyaḥ kartum .~(6.3.76) P III. 11 6 3 | 644 - 645 {14/26} anuṭ ca aśakyaḥ kartum .~(6.3.76) P III. 12 6 4 | 5 R IV.762 - 765 {9/75} aśakyaḥ karotau ukārāntanirdeśaḥ 13 6 4 | 16 - 23 R IV.793 {10/15} aśakyaḥ luk anuvartayitum .~(6.4. 14 7 1 | R V.72.9 - 73.8 {17/21} aśakyaḥ puṃvadbhāvātideśaḥ svare 15 7 2 | 5 - 135.9 {47/76} tasmāt aśakyaḥ iṭ dīrghaḥ āgamāntaram vijñātum .~( 16 7 2 | saḥ ayam saṅghātabhaktaḥ aśakyaḥ adupadeśagrahaṇena grahītum .~( 17 7 2 | saḥ ayam saṅghātabhaktaḥ aśakyaḥ adupadeśagrahaṇena grahītum 18 8 4 | saḥ asau saṅghātabhaktaḥ aśakyaḥ gadādigrahaṇena grahītum .~(


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License