Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
anudattatvam 56
anudattatvasya 1
anudattatvat 1
anudattatve 18
anudattatvena 1
anudattau 13
anudattavacanam 3
Frequency    [«  »]
18 anaditvat
18 anavakasam
18 anudattasya
18 anudattatve
18 anuvartante
18 anvacaste
18 anyartham
Patañjali
Mahabhasya

IntraText - Concordances

anudattatve

   Part,  -
1 1 1 | 50} vakṣyati tāsyādibhyaḥ anudāttatve saptamīnirdeśaḥ abhyastasijarthaḥ 2 2 4 | 11/13} tatra nityatvāt anudāttatve kṛte liti pūrvaḥ udāttabhāvī 3 2 4 | 907 - 911 {43/83} kṛte api anudāttatve prapnuvanti akṛte api prapnuvanti .~( 4 2 4 | 83} anyathāsvarasya kṛte anudāttatve prāpnuvanti anyathāsvarasya 5 2 4 | 24 R II.907 - 911 {53/83} anudāttatve kṛte punaḥprasaṅgavijñātāt 6 2 4 | 24 R II.907 - 911 {66/83} anudāttatve kṛte punaḥprasaṅgavijñānāt 7 3 1 | pratyayasañjñāsanniyogena ādyudāttatve anudāttatve ca kasmāt eva tadādeḥ ādyudāttatvam 8 6 1 | lasārvadhātukam anudāttam bhavati iti anudāttatve kṛte na asti viśeṣaḥ dhātusvareṇa 9 6 1 | 16 R IV.515 - 517 {11/24} anudāttatve kṛte lope udāttanivṛttisvareṇa 10 6 1 | 517 {1/11} <V>tāsyādibhyaḥ anudāttatve saptamīnirdeśaḥ abhyastasijarthaḥ</ 11 6 1 | 517 {2/11} tāsyādibhyaḥ anudāttatve saptamīnirdeśaḥ kartavyaḥ .~( 12 6 1 | 518 - 520 {56/65} ṅitaḥ anudāttatve vikaraṇebhyaḥ pratiṣedhaḥ 13 6 1 | 518 - 520 {59/65} <V>ṅitaḥ anudāttatve vikaraṇebhyaḥ apratiṣedhaḥ 14 6 1 | 518 - 520 {60/65} ṅitaḥ anudāttatve vikaraṇebhyaḥ apratiṣedhaḥ .~( 15 8 1 | V.340 {1/7} <V>pūjitasya anudāttatve kāṣṭhādigrahaṇam .~(8.1. 16 8 1 | R V.340 {2/7} pūjitasya anudāttatve kāṣṭhādigrahaṇam kartavyam .~( 17 8 1 | 344 - 347 {3/39} <V>gateḥ anudāttatve gatigrahaṇānarthakyam tiṅi 18 8 1 | V.344 - 347 {4/39} gateḥ anudāttatve gatigrahaṇam anarthakam .~(


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License