Part, -
1 1 1 | etasmin yoge kṅidgrahaṇam tad anavakāśam .~(1.1.5.2) P I.54.13 -
2 1 1 | ārdhadhātukagrahaṇam tat anavakāśam .~(1.1.5.2) P I.54.13 -
3 1 1 | 13/44} yuktam tatra yat anavakāśam mitkaraṇam sthāneyogatvam
4 1 2 | 7/14} yuktam tatra yat anavakāśam kitkaraṇam guṇam bādhate .~(
5 1 2 | 44/56} asati punaḥ kittve anavakāśam dīrghatvam yathā eva guṇam
6 1 2 | jātaḥ iti sarvam gobhūtam anavakāśam syāt .~(1.2.64.9). P I.244.
7 1 4 | R II.325 - 335 {100/197} anavakāśam savarṇadīrghatvam āt guṇam
8 1 4 | na etat antaraṅge asti anavakāśam param iti .~(1.4.2.2) P
9 4 2 | yoge vṛddhagrahaṇam tat anavakāśam .~(4.2.104.2) P II.293.8 -
10 6 1 | 8 R IV.431 - 433 {68/77} anavakāśam ātvam vṛddhim bādhiṣyate .~(
11 6 1 | sarvanāmasthāne vṛddhiḥ ucyate anavakāśam ātvam vṛddhim bādhiṣyate .~(
12 6 1 | 20 R IV.449 - 450 {26/29} anavakāśam dīrghatvam .~(6.1.108.2)
13 6 4 | sanoteḥ yat āttve grahaṇam tat anavakāśam .~(6.4.42.2) P III.197.1 -
14 7 1 | 254.4 R V.39.2 - 8 {10/11} anavakāśam autvam ekādeśam bādhiṣyate .~(
15 7 2 | yat tu sau ṇitkaraṇam tat anavakāśam tasya anavakāśatvāt eva
16 8 2 | 411.9 - 18 R V.407 {4/15} anavakāśam kutvam lopam bādheta .~(
17 8 2 | 10 R V.409 - 410 {6/28} anavakāśam datvam lopam bādheta .~(
18 8 3 | yoge ṣīdhvaṅgrahaṇam tat anavakāśam tasya anavakāśatvāt vacanāt
|