Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
anavah 1
anavakasa 16
anavakasah 51
anavakasam 18
anavakasatvat 37
anavakasau 3
anavakase 1
Frequency    [«  »]
18 abhyastasya
18 adhyeyam
18 anaditvat
18 anavakasam
18 anudattasya
18 anudattatve
18 anuvartante
Patañjali
Mahabhasya

IntraText - Concordances

anavakasam

   Part,  -
1 1 1 | etasmin yoge kṅidgrahaṇam tad anavakāśam .~(1.1.5.2) P I.54.13 - 2 1 1 | ārdhadhātukagrahaṇam tat anavakāśam .~(1.1.5.2) P I.54.13 - 3 1 1 | 13/44} yuktam tatra yat anavakāśam mitkaraṇam sthāneyogatvam 4 1 2 | 7/14} yuktam tatra yat anavakāśam kitkaraṇam guṇam bādhate .~( 5 1 2 | 44/56} asati punaḥ kittve anavakāśam dīrghatvam yathā eva guṇam 6 1 2 | jātaḥ iti sarvam gobhūtam anavakāśam syāt .~(1.2.64.9). P I.244. 7 1 4 | R II.325 - 335 {100/197} anavakāśam savarṇadīrghatvam āt guṇam 8 1 4 | na etat antaraṅge asti anavakāśam param iti .~(1.4.2.2) P 9 4 2 | yoge vṛddhagrahaṇam tat anavakāśam .~(4.2.104.2) P II.293.8 - 10 6 1 | 8 R IV.431 - 433 {68/77} anavakāśam ātvam vṛddhim bādhiṣyate .~( 11 6 1 | sarvanāmasthāne vṛddhiḥ ucyate anavakāśam ātvam vṛddhim bādhiṣyate .~( 12 6 1 | 20 R IV.449 - 450 {26/29} anavakāśam dīrghatvam .~(6.1.108.2) 13 6 4 | sanoteḥ yat āttve grahaṇam tat anavakāśam .~(6.4.42.2) P III.197.1 - 14 7 1 | 254.4 R V.39.2 - 8 {10/11} anavakāśam autvam ekādeśam bādhiṣyate .~( 15 7 2 | yat tu sau ṇitkaraṇam tat anavakāśam tasya anavakāśatvāt eva 16 8 2 | 411.9 - 18 R V.407 {4/15} anavakāśam kutvam lopam bādheta .~( 17 8 2 | 10 R V.409 - 410 {6/28} anavakāśam datvam lopam bādheta .~( 18 8 3 | yoge ṣīdhvaṅgrahaṇam tat anavakāśam tasya anavakāśatvāt vacanāt


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License