Part, -
1 1 3 | rakṣārtham vedānām adhyeyam vyākaraṇam .~(P 3) P I.1.
2 1 3 | vipariṇamayitum. tasmāt adhyeyam vyākaraṇam .~(P 3) P I.1.
3 1 3 | 10/17} laghvartham ca adhyeyam vyākaraṇam. brāhmaṇena avaśyam
4 1 3 | 17} asandehārtham ca adhyeyam vyākaraṇam .~(P 3) P I.1.
5 1 4 | mlecchāḥ mā bhūma iti adhyeyam vyākaraṇam .~(P 4.1) P I.
6 1 4 | śabdān mā prayukṣmahi iti adhyeyam vyākaraṇam .~(P 4.2) P I.
7 1 4 | anarthakam mā adhigīṣmahi iti adhyeyam vyākaraṇam. yat adhītam .~(
8 1 4 | abhivāde strīvat mā bhūma iti adhyeyam vyākaraṇam .~(P 4.5) P I.
9 1 4 | 4} ārtvijīnāḥ syāma iti adhyeyam vyākaraṇam .~(P 4.7) P I.
10 1 4 | naḥ sāmyam yathā syāt iti adhyeyam vyākaraṇam .~(P 4.8) P I.
11 1 4 | naḥ vivṛṇuyāt ātmānam iti adhyeyam vyākaraṇam .~(P 4.9) P I.
12 1 4 | prāyaścittīyāḥ mā bhūma iti adhyeyam vyākaraṇam .~(P 4.11) P
13 1 4 | satyadevāḥ syāma iti adhyeyam vyākaraṇam .~(P 4.13) P
14 1 5 | anvācaṣṭe : imāni prayojanāni adhyeyam vyākaraṇam iti .~
15 1 1 | I.252 - 254 {38/39} eyam adhyeyam iti atra na syāt .~(1.1.
16 5 2 | 140 {21/34} śmaśāne na adhyeyam .~(5.2.59) P II.385.22 -
17 5 2 | 140 {22/34} catuṣpathe na adhyeyam iti .~(5.2.59) P II.385.
18 7 3 | 3 {15/28} tathā grāme na adhyeyam iti sādhīyaḥ nagare na adhīyate .~(
|