Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
yangunau 1
yangunayoh 3
yani 60
yañi 17
yañiñoh 3
yaniyanuvanah 3
yanlopartham 1
Frequency    [«  »]
17 visesanarthena
17 visesayitum
17 vrndarika
17 yañi
16 adarsanat
16 agacchati
16 aksah
Patañjali
Mahabhasya

IntraText - Concordances

yañi

   Part,  -
1 1 SS7 | santu ñakāreṇa halaḥ yañām yañi lopaḥ iti .~(;SS 7 - 8.1) 2 1 1 | 254 {33/39} ataḥ dīrghaḥ yañi supi ca iha eva syāt : ghaṭābhyam , 3 1 1 | 318 {40/123} <V>nābhāvaḥ yañi dīrghatvasya amunā</V> .~( 4 1 1 | 318 {41/123} nābhāvaḥ yañi dīrghatvasya asnimittam .~( 5 1 1 | nābhāve kṛte ataḥ dīrghaḥ yañi supi ca iti dīrghatvam prāpnoti .~( 6 1 1 | 357 {45/76} ataḥ dīrghaḥ yañi supi ca iti evam bhaviṣyati .~( 7 1 1 | āngādhikāre : ataḥ dīrghaḥ yañi supi ca : iha eva syāt : 8 1 2 | iti yat ayam ataḥ dīrghaḥ yañi supi ca it dīrghatvam śāsti .~( 9 3 2 | śapi kṛte ataḥ dīrghaḥ yañi iti dīrghatvam bhaviṣyati .~( 10 5 3 | 182 {30/59} ataḥ dīrghaḥ yañi supi ca iti dīrghatvam prāpnoti .~( 11 6 1 | 347 {6/61} ataḥ dīrghaḥ yañi .~(6.1.37.1) P III.31.4 - 12 6 1 | sati makāre ataḥ dīrghaḥ yañi supi ca iti dīrghatve he 13 6 1 | idam asti ataḥ dīrghaḥ yañi supi ca iti .~(6.1.102.2) 14 7 2 | 11} atra api ataḥ dīrghaḥ yañi iti dīrghatvam prāpnoti .~( 15 7 2 | parādiḥ kriyate ataḥ dīrghaḥ yañi iti dīrghatvam prāpnoti .~( 16 7 3 | 226 {3/6} ataḥ dīrghaḥ yañi iti dīrghatvam bhaviṣyati .~( 17 7 3 | 3 - 7 {3/9} ataḥ dīrghaḥ yañi supi ca iti asya avakāśaḥ .~(


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License