Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
visesayisyamah 63
visesayisyasi 2
visesayisyate 1
visesayitum 17
visesayoh 1
visese 27
visesena 23
Frequency    [«  »]
17 vihitasya
17 viramah
17 visesanarthena
17 visesayitum
17 vrndarika
17 yañi
16 adarsanat
Patañjali
Mahabhasya

IntraText - Concordances

visesayitum

   Part,  -
1 1 1 | kāmacāraḥ : gṛhyamāṇena ikam viśeṣayitum ikā gṛhyamāṇam .~(1.1. 2 1 1 | ḍatarādibhyaḥ iti pañcamyā aṅgam viśeṣayitum .~(1.1.27.3) P I.87.7 - 3 1 1 | tatra kim anyat śakyam viśeṣayitum anyat ataḥ vihitāt pratyayāt .~( 4 1 1 | gṛhyamāṇena vibhaktim viśeṣayitum aṅgena .~(1.1.27.3) P 5 1 1 | aśakyam udāttagrahaṇena akāraḥ viśeṣayitum .~(1.1.46.2) P I.112.23 - 6 1 1 | kāmacāraḥ ekayā ṣaṣthyā anekam viśeṣayitum .~(1.1.49.2) P I.118.8 - 7 1 2 | kāmacāraḥ : gṛhyamāṇena acam viśeṣayitum acā gṛhyamāṇaḥ .~(1.2. 8 1 3 | apaṭhitāḥ śakyāḥ ādigrahaṇena viśeṣayitum .~(1.3.1.1) P I.253.2 - 9 1 3 | vyavahitaḥ ca api śakyate viśeṣayitum .~(1.3.60.2). P I.285.22 - 10 1 4 | nānārthāḥ katham kupinā śakyante viśeṣayitum .~(1.4.37) P I.331.6 - 9 11 2 2 | tatra anyatarat śakyam viśeṣayitum .~(2.2.14). P I.414.23 - 12 5 3 | 4/10} anyatarat śakyam viśeṣayitum .~(5.3.71 - 72.1) P II.422. 13 6 2 | tatra anyatarat śakyam viśeṣayitum .~(6.2.143) P III.136.8 - 14 6 4 | ataḥ iti pañcamyā aṅgam viśeṣayitum .~(6.4.1.2) P III.178.11 - 15 7 2 | pañcamīnirdiṣṭena ca iha vihitaḥ śakyate viśeṣayitum .~(7.2.35) P III.291.2 - 16 7 2 | ṣaṣṭhīnirdiṣṭena ca api vihitaḥ śakyate viśeṣayitum śakyam ārdhadhātukagrahaṇam 17 7 2 | ataḥ iti pañcamyā aṅgam viśeṣayitum .~(7.2.82) P III.303.4 -


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License