Part, -
1 1 P15 | uccārya hi varṇān āha : upadiṣṭāḥ ime varṇāḥ iti .~(P 15)
2 1 SS5 | 1/30} sarve varṇāḥ sakṛt upadiṣṭāḥ .~(;SS 5.1) P. I.27.2 -
3 1 SS5 | varṇānām arthavattāyām hetuḥ upadiṣṭaḥ arthavantaḥ varṇāḥ dhātuprātipadikapratyayanipātānām
4 1 1 | vṛdhiḥ asmai aviśeṣeṇa upadiṣṭaḥ prakṛtipāṭhe .~(1.1.1.3)
5 1 1 | ādaicaḥ api akṣarasamāmnāye upadiṣṭāḥ .~(1.1.1.3) P I.37.25 -
6 1 1 | 30} mṛjiḥ asmai aviśeṣeṇa upadiṣṭaḥ .~(1.1.1.4) P I.40.18 -
7 1 1 | 15/18} āṅ asmai aviśeṣeṇa upadiṣṭaḥ ananunāsikaḥ .~(1.1.8.3)
8 1 1 | api astiḥ asmai aviśeṣeṇa upadiṣṭaḥ .~(1.1.56.6) P I.137.3 -
9 1 2 | 10/54} gauḥ asya kadā cit upadiṣṭaḥ bhavati .~(1.2.64.8). P
10 1 3 | pratyakṣam ākhyātam āha : upadiṣṭaḥ me gauḥ iti .~(1.3.2.1)
11 1 3 | guṇaiḥ prāpyamāṇam āha : upadiṣṭaḥ me panthāḥ iti .~(1.3.2.
12 3 1 | prakṛtyupapadopādhayaḥ ca upadiṣṭāḥ .~(3.1.1) P II.1.2 - 3.13
13 6 3 | 654 {13/33} kaiḥ punaḥ upadiṣṭāḥ .~(6.3.109.1) P III.173.
14 7 1 | gharatiḥ asmai aviśeṣeṇa upadiṣṭaḥ saḥ ghṛtam , ghṛṇā , gharmaḥ
15 7 1 | 82} raśiḥ asmai aviśeṣeṇa upadiṣṭaḥ saḥ rāśiḥ , raśmiḥ , raśanā
16 7 1 | 82} luśiḥ asmai aviśeṣeṇa upadiṣṭaḥ saḥ loṣṭaḥ iti evaṃviṣayaḥ .~(
17 8 4 | akṣarasamāmnāye vivṛtaḥ upadiṣṭaḥ tasya saṃvṛtatāpratyāpattiḥ
|