Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
upadisatu 2
upadiset 2
upadista 3
upadistah 17
upadistam 1
upadistani 1
upadiste 1
Frequency    [«  »]
17 tesu
17 titah
17 trtiyah
17 upadistah
17 uttarapadarthapradhanah
17 vacakah
17 vanam
Patañjali
Mahabhasya

IntraText - Concordances

upadistah

   Part,  -
1 1 P15 | uccārya hi varṇān āha : upadiṣṭāḥ ime varṇāḥ iti .~(P 15) 2 1 SS5 | 1/30} sarve varṇāḥ sakṛt upadiṣṭāḥ .~(;SS 5.1) P. I.27.2 - 3 1 SS5 | varṇānām arthavattāyām hetuḥ upadiṣṭaḥ arthavantaḥ varṇāḥ dhātuprātipadikapratyayanipātānām 4 1 1 | vṛdhiḥ asmai aviśeṣeṇa upadiṣṭaḥ prakṛtipāṭhe .~(1.1.1.3) 5 1 1 | ādaicaḥ api akṣarasamāmnāye upadiṣṭāḥ .~(1.1.1.3) P I.37.25 - 6 1 1 | 30} mṛjiḥ asmai aviśeṣeṇa upadiṣṭaḥ .~(1.1.1.4) P I.40.18 - 7 1 1 | 15/18} āṅ asmai aviśeṣeṇa upadiṣṭaḥ ananunāsikaḥ .~(1.1.8.3) 8 1 1 | api astiḥ asmai aviśeṣeṇa upadiṣṭaḥ .~(1.1.56.6) P I.137.3 - 9 1 2 | 10/54} gauḥ asya kadā cit upadiṣṭaḥ bhavati .~(1.2.64.8). P 10 1 3 | pratyakṣam ākhyātam āha : upadiṣṭaḥ me gauḥ iti .~(1.3.2.1) 11 1 3 | guṇaiḥ prāpyamāṇam āha : upadiṣṭaḥ me panthāḥ iti .~(1.3.2. 12 3 1 | prakṛtyupapadopādhayaḥ ca upadiṣṭāḥ .~(3.1.1) P II.1.2 - 3.13 13 6 3 | 654 {13/33} kaiḥ punaḥ upadiṣṭāḥ .~(6.3.109.1) P III.173. 14 7 1 | gharatiḥ asmai aviśeṣeṇa upadiṣṭaḥ saḥ ghṛtam , ghṛṇā , gharmaḥ 15 7 1 | 82} raśiḥ asmai aviśeṣeṇa upadiṣṭaḥ saḥ rāśiḥ , raśmiḥ , raśanā 16 7 1 | 82} luśiḥ asmai aviśeṣeṇa upadiṣṭaḥ saḥ loṣṭaḥ iti evaṃviṣayaḥ .~( 17 8 4 | akṣarasamāmnāye vivṛtaḥ upadiṣṭaḥ tasya saṃvṛtatāpratyāpattiḥ


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License