Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
tesam 79
testhivyate 1
testhivyatie 1
tesu 17
tetikte 1
tha 2
thac 2
Frequency    [«  »]
17 supam
17 svatantrah
17 syanah
17 tesu
17 titah
17 trtiyah
17 upadistah
Patañjali
Mahabhasya

IntraText - Concordances

tesu

   Part,  -
1 1 4 | ye plutim na viduḥ kāmam teṣu tu viproṣya strīṣu iva ayam 2 1 P15 | dhātubhiḥ uccāryante tataḥ teṣu na ime prāptāḥ kalādayaḥ .~ 3 1 1 | sañjñayā ye vidhīyante teṣu niyamaḥ .~(1.1.3.1) P I. 4 1 1 | 14 R I.197 - 202 {14/69} teṣu satsu asatsu api savarṇasañjñā 5 1 1 | pratipadam ādeśāḥ ucyante teṣu raparatvam na prāpnoti : 6 1 1 | 5/20} ye anekālaḥ ādeśāḥ teṣu doṣaḥ syāt : ecaḥ ayavāyāvaḥ 7 1 2 | sañjñayā ye vidhīyante teṣu niyamaḥ .~(1.2.28.2) P I. 8 1 4 | artheṣu svādayaḥ vidhīyante teṣu bahuṣu .~(1.4.21.1) P I. 9 2 3 | ekatvādayaḥ vibhaktyarthāḥ teṣu anabhihiteṣu karmādayaḥ 10 2 3 | karmādayaḥ vibhaktyarthāḥ teṣu abhihiteṣu sāmarthyāt me 11 2 3 | R II.751 - 762 {105/122} teṣu anabhihiteṣu prathamā bhaviṣyati .~( 12 2 3 | 782 {31/55} ādhṛtaḥ sa teṣu bhavati .~(2.3.9). P I.447. 13 2 4 | ete mahāntaḥ saṃstyāyāḥ teṣu abhyantarāḥ caṇḍālāḥ mṛtapāḥ 14 3 1 | parabhūtāḥ lupyante iti yat ayam teṣu kādīn anubandhān āsajati .~( 15 3 1 | ete sañjñāyām vidhīyante teṣu na evam vijñāyate sañjñāyām 16 3 2 | viśeṣāḥ cītkārāḥ phūtkārāḥ ca teṣu parokṣeṣu evam api papāca 17 5 3 | 180 - 182 {32/59} ettva. teṣu .~(5.3.7, 10) P II.404.3 -


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License