Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sesasya 1
sesat 18
sesatvat 6
sesavacanam 17
sesavacanat 6
sesavacane 1
sesavijñanat 1
Frequency    [«  »]
17 sarvani
17 sasthinirdistasya
17 savakasam
17 sesavacanam
17 sitkaranam
17 sthah
17 supam
Patañjali
Mahabhasya

IntraText - Concordances

sesavacanam

   Part,  -
1 1 3 | V>tatra pratyayaniyame śeṣavacanam parasmaipadasya anivṛttatvāt</ 2 1 3 | II.237 - 244 {51/128} <V>śeṣavacanam ca</V> .~(1.3.12.3) P I. 3 1 3 | R II.291 - 292 {1/29} <V>śeṣavacanam pañcamyā cet arthe pratiṣedhaḥ</ 4 1 3 | 25 R II.291 - 292 {2/29} śeṣavacanam pañcamyā cet arthe pratiṣedhaḥ 5 1 3 | 292 {22/29} nanu ca uktam śeṣavacanam pañcamyā cet arthe pratiṣedhaḥ 6 1 4 | II.308 - 313 {11/73} <V>śeṣavacanam ca ghisañjñānivṛttyartham</ 7 2 2 | 419.8 R II.698 {4/18} <V>śeṣavacanam padataḥ cet na abhāvāt</ 8 2 2 | 419.8 R II.698 {5/18} śeṣavacanam padataḥ cet tat na .~(2. 9 2 3 | 72} <V>pratyayāvadhāraṇāt śeṣavacanam </V>. pratyayāvadhāraṇāt 10 2 3 | V>. pratyayāvadhāraṇāt śeṣavacanam kartavyam .~(2.3.50). P 11 3 3 | 5 R III.318 - 319 {1/33} śeṣavacanam kimartham .~(3.3.13) P II. 12 3 3 | 318 - 319 {2/33} <V>lṛṭi śeṣavacanam kriyāyām pratipadavidhyartham </ 13 3 3 | pratipadavidhyartham </V>. lṛṭi śeṣavacanam kriyate kriyāyām pratipadavidhyartham .~( 14 3 3 | 20/33} evam tarhi lṛṭi śeṣavacanam kriyāyām pratipadavidhyartham .~( 15 3 3 | III.318 - 319 {21/33} lṛṭi śeṣavacanam kriyate kriyāyām pratipadavidhiḥ 16 4 2 | III.664 - 670 {30/53} <V>śeṣavacanam ghādīnām apatyādiṣu aprasaṅgārtham</ 17 4 2 | R III.664 - 670 {31/53} śeṣavacanam kriyate śeṣe ghādayaḥ yathā


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License