Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
purvan 12
purvanaidagham 1
purvanighatasya 2
purvanipatah 17
purvanipatam 1
purvanipataprasangah 2
purvanipatat 1
Frequency    [«  »]
17 pathisyati
17 prakrtibhyah
17 prayunkte
17 purvanipatah
17 raparatve
17 sadhuh
17 santu
Patañjali
Mahabhasya

IntraText - Concordances

purvanipatah

   Part,  -
1 1 1 | paratvāt tatra saṅkhyāyāḥ pūrvanipātaḥ bhavati iti .~(1.1.29.1) 2 1 2 | nipatati iti mātrikasya pūrvanipātaḥ bhaviṣyati .~(1.2.27.2) 3 1 2 | nipatati iti mātrikasya pūrvanipātaḥ bhaviṣyati iti .~(1.2.27. 4 1 2 | syāt kutaḥ ghisañjñā kutaḥ pūrvanipātaḥ .~(1.2.27.2) P I.202.16 - 5 1 2 | 46/91} mātrikeṇa ca asya pūrvanipātaḥ bādhitaḥ iti kṛtvā kva anyatra 6 1 2 | abhinnaḥ iti kṛtvā pradhānasya pūrvanipātaḥ na bhaviṣyati .~(1.2.43. 7 2 2 | kasmāt tatra pradhānasya pūrvanipātaḥ na bhavati .~(2.2.30) P 8 2 2 | arthābhedāt pradhānasya pūrvanipātaḥ na bhaviṣyati .~(2.2.30) 9 2 2 | abhinnaḥ iti kṛtvā pradhānasya pūrvanipātaḥ na bhaviṣyati .~(2.2.34. 10 2 2 | ānupūrvyeṇa samānākṣarāṇām pūrvanipātaḥ vaktavyaḥ .~(2.2.34.2) P 11 2 2 | 24} varṇānām ānupūrvyeṇa pūrvanipātaḥ bhavati iti vaktavyam .~( 12 2 2 | 24} bhrātuḥ ca jyāyasaḥ pūrvanipātaḥ bhavati iti vaktavyam .~( 13 2 2 | 24} saṅkhyāyāḥ alpīyasaḥ pūrvanipātaḥ vaktavyaḥ .~(2.2.34.2) P 14 2 2 | II.748 {7/10} priyasya pūrvanipātaḥ vaktavyaḥ .~(2.2.35) P I. 15 2 2 | 749 {10/33} pratiṣedhe tu pūrvanipātaḥ prāpnoti .~(2.2.36) P I. 16 5 4 | 251 {36/39} evam api adheḥ pūrvanipātaḥ prāpnoti .~(5.4.7) P II. 17 6 3 | 8/20} yadi evam dṛnbhvāḥ pūrvanipātaḥ prāpnoti .~(6.3.61) P III.


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License