Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
pakavisesan 1
pakayajñikah 2
pakayajñikyah 1
paksah 17
paksantaraih 1
paksantaram 2
paksasya 5
Frequency    [«  »]
17 nityesu
17 nyah
17 padavidhih
17 paksah
17 pathisyati
17 prakrtibhyah
17 prayunkte
Patañjali
Mahabhasya

IntraText - Concordances

paksah

   Part,  -
1 1 1 | tasmāt astu saḥ eva madhyamaḥ pakṣaḥ .~(1.1.12) P I.68. 9 - 70. 2 1 1 | 364 {46/69} tat yadā eṣaḥ pakṣaḥ adhikāraḥ pratiyogam tasya 3 1 1 | tasmāt sthānivat iti eṣaḥ eva pakṣaḥ jyāyān .~(1.1.60) P I.158. 4 1 2 | 133 {122/186} na eṣaḥ pakṣaḥ eva asti prātipadikānām 5 1 2 | śabdānām prayogaḥ iti eṣaḥ pakṣaḥ nyāyyaḥ .~(1.2.64.7) P I. 6 1 3 | kriyāvacanaḥ dhātuḥ iti eṣaḥ pakṣaḥ atha api bhāvavacanaḥ dhātuḥ 7 1 3 | kriyāvacanaḥ dhātuḥ iti eṣaḥ pakṣaḥ tadā bhū iti atra yaḥ ādiśabdaḥ 8 1 3 | bhāvavacanaḥ dhātuḥ iti eṣaḥ pakṣaḥ tadā iti atra yaḥ ādiśabdaḥ 9 2 1 | samānādhikaraṇaḥ iti eṣaḥ pakṣaḥ jyāyān .~(2.1.69.2) P I. 10 2 3 | 122} eṣaḥ eva hi nyāyyaḥ pakṣaḥ yat abhihite vihitam na 11 2 4 | pratyayārthabahutve luk iti eṣaḥ pakṣaḥ jyāyān .~(2.4.62) P I.490. 12 4 1 | 538 {39/119} ataḥ eṣaḥ pakṣaḥ nirdoṣaḥ .~(4.1.78.2) P 13 5 4 | pakṣasya kalyāṇapañcamīkaḥ pakṣaḥ .~(5.4.116) P II.442.9 - 14 6 1 | dviḥprayogaḥ ca iti eṣaḥ pakṣaḥ nirdoṣaḥ .~(6.1.9) P III. 15 6 3 | tasmāt astu saḥ eva madhyamaḥ pakṣaḥ .~(6.3.34.2) P III.150.17 - 16 6 3 | pakṣasya kalyāṇapañcamīkaḥ pakṣaḥ iti .~(6.3.34.4) P III.154. 17 8 3 | 453 {19/32} tat yadā eṣaḥ pakṣaḥ adhikāraḥ pratiyogam tasya


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License