Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
lakaram 1
lakaranirdesah 1
lakaranirdesat 1
lakarasya 17
lakaravasthayam 1
laksana 2
laksanadayah 1
Frequency    [«  »]
17 kulam
17 kyap
17 laghvartham
17 lakarasya
17 latah
17 lopasya
17 lopena
Patañjali
Mahabhasya

IntraText - Concordances

lakarasya

   Part,  -
1 1 1 | 18 R I.177 - 180 {4/14} lakārasya ṅittvāt ādeśeṣu sthānivadbhāvaprasaṅgaḥ .~( 2 1 1 | 18 R I.177 - 180 {5/14} lakārasya ṅittvāt ādeśeṣu sthānivadbhāvaḥ 3 1 1 | R I.177 - 180 {6/14} <V>lakārasya ṅittvāt ādeśeṣu sthānivadbhāvaprasaṅgaḥ 4 1 3 | R II.203 - 205 {1/16} <V>lakārasya anubandhājñāpitatvāt halgrahaṇāprasiddhiḥ</ 5 1 3 | 3 R II.203 - 205 {2/16} lakārasya anubandhatvena ajñāpitatvāt 6 1 3 | 3 R II.203 - 205 {4/16} lakārasya eva tāvat itsañjñā na prāpnoti .~( 7 1 3 | ācāryapravṛttiḥ jñāpayati bhavati lakārasya itsañjñā iti yat ayam ṇalam 8 2 4 | II.900 - 902 {10/39} <V>lakārasya kṛttvāt prātipadikatvam 9 3 1 | 33} atha tiṅbhāvinaḥ lakārasya kṛtsañjñāpratiṣedhaḥ .~( 10 3 2 | III.292 {26/80} <V>na lakārasya kṛttvāt prātipadikatvam 11 3 2 | 127.24 R III.292 {29/80} lakārasya kṛttvāt prātipadikatvam .~( 12 3 4 | R III.369 - 373 {11/80} lakārasya kṛttvāt prātipadikatvam 13 3 4 | 400 - 402 {2/31} sarvasya lakārasya ādeśaḥ prāpnoti .~(3.4.77. 14 3 4 | upādīyate : evañjātīyakasya lakārasya ādeśaḥ bhavati iti .~(3. 15 3 4 | 402 {9/31} arthavataḥ lakārasya grahaṇam na ca eṣaḥ artahvat .~( 16 3 4 | 15/31} tasmāt viśiṣtasya lakārasya grahaṇam kartavyam .~(3. 17 3 4 | 403 - 404 {13/40} ṭitaḥ lakārasya yāni ātmanepadāni iti evam


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License