Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
kyani 2
kyanmaninoh 1
kyanvacanat 2
kyap 17
kyapah 4
kyapau 2
kyas 4
Frequency    [«  »]
17 karmavyatihare
17 kevalah
17 kulam
17 kyap
17 laghvartham
17 lakarasya
17 latah
Patañjali
Mahabhasya

IntraText - Concordances

kyap

   Part,  -
1 3 1 | evam hanaḥ ta ca dhātoḥ kyap bhavati iti dhātumātrāt 2 3 1 | bhavati iti dhātumātrāt kyap prāpnoti .~(3.1.1) P II. 3 3 1 | jñāpayati na dhātumātrāt kyap bhavati iti yat ayam etistuśasvṛdṛjuṣaḥ 4 3 1 | ayam etistuśasvṛdṛjuṣaḥ kyap iti parigaṇanam karoti .~( 5 3 1 | III.3 - 12 {85/109} dhātoḥ kyap bhavati .~(3.1.1) P II.1. 6 3 1 | 5 R III.206 - 207 {1/25} kyap iti vartamāne punaḥ kyabgrahaṇam 7 3 1 | 5 R III.206 - 207 {2/25} kyap eva yathā syāt .~(3.1.109) 8 3 1 | oḥ āvaśyake ṇyataḥ stoteḥ kyap pūrvavipratiṣiddham iti 9 3 1 | III.206 - 207 {16/25} yadi kyap vṛddhiḥ na prāpnoti .~(3. 10 3 1 | 206 - 207 {19/25} tasmāt kyap eṣaḥ .~(3.1.109) P II.84. 11 3 1 | anyena lakṣaṇena striyām kyap vidhīyate .~(3.1.112) P 12 3 1 | 213 {9/24} caturbhyaḥ kyap .~(3.1.123) P II.87.15 - 13 3 1 | āvaśyake ṇyataḥ stauteḥ kyap bhavati pūrvavipratiṣdhena .~( 14 3 1 | 89.4 R III.214 {8/12} kyap bhavati pūrvavipratiṣdhena .~( 15 3 1 | 214 {11/12} uktam tatra kyap iti vartamāne punaḥ kyabgrahaṇasya 16 3 1 | kyabgrahaṇasya prayojanam kyap eva yathā syāt .~(3.1.125. 17 3 3 | vartate vajayajoḥ bhāve kyap kimarthaḥ pakāraḥ .~(3.3.


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License