Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
bhavatau 2
bhavatavyam 1
bhavate 3
bhavateh 17
bhavati 4329
bhavatibuddhim 1
bhavatih 8
Frequency    [«  »]
17 asiddhavacanat
17 avarnasya
17 baliyah
17 bhavateh
17 brahmanebhyah
17 dharmah
17 dirghe
Patañjali
Mahabhasya

IntraText - Concordances

bhavateh

   Part,  -
1 1 1 | 22 R I.414 - 421 {51/137} bhavateḥ ca api na vaktavyaḥ .~(1. 2 1 2 | indheḥ samyogārtham vacanam bhavateḥ pidartham .~(1.2.6) P I. 3 1 2 | 195.2 R II.14 {10/13} bhavateḥ api nityaḥ vuk .~(1.2.6) 4 1 3 | 6 R II.185 - 192 {5/70} bhavateḥ svapadārthaḥ bhavanam bhāvaḥ 5 1 3 | II.185 - 192 {6/70} yadi bhavateḥ svapadārthaḥ bhavanam bhāvaḥ 6 1 3 | 192 {20/70} ekasya atra bhavateḥ bhavatiḥ sādhanam sarvakālaḥ 7 3 1 | pratyayārthaviśeṣaṇam syāt prāk bhavateḥ paṭhyeran .~(3.1.12.3) P 8 3 1 | 8/49} na ime śakyāḥ prāk bhavateḥ paṭhitum .~(3.1.12.3) P 9 3 2 | 11 R III.240 - 241 {6/26} bhavateḥ udāttatvāt ikārāditvam bhaviṣyati .~( 10 3 2 | avyayam eṣaḥ bhūteśabdaḥ na bhavateḥ niṣṭhā .~(3.2.84) P II.111. 11 3 2 | 250 - 254 {29/55} atha api bhavateḥ niṣṭhā evam api avayayam 12 3 3 | bhaviṣyatiśabdaḥ na eṣā bhavateḥ lṛṭ .~(3.3.3) P II.139.2 - 13 3 3 | 312 - 313 {27/40} atha api bhavateḥ lṛṭ evam api avayayam eva .~( 14 3 3 | bhavatiḥ bhavati na tat bhavateḥ pacatiḥ bhavati .~(3.3.18) 15 3 3 | 323 - 324 {24/35} yat ca bhavateḥ pacatiḥ bhavati na tat pacateḥ 16 3 3 | 323 - 324 {27/35} kim ca bhavateḥ pacatiḥ bhavati .~(3.3.18) 17 7 4 | 266.14 - 267.15 {16/30} bhavateḥ yaṅlugantasya aguṇatvam


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License