Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
anudattani 4
anudattanidgrahanam 1
anudattanidgrahanat 1
anudattanitah 17
anudattanitau 1
anudattaplutah 1
anudattarah 1
Frequency    [«  »]
17 angat
17 angrahanam
17 antodattah
17 anudattanitah
17 apit
17 arthan
17 asiddhavacanat
Patañjali
Mahabhasya

IntraText - Concordances

anudattanitah

   Part,  -
1 1 3 | R II.220 - 227 {30/139} anudāttaṅitaḥ ātmanepadam .~(1.3.10.3) 2 1 3 | upasthitam idam bhavati anudāttaṅitaḥ ātmanepadam śeṣāt kartari 3 1 3 | punaḥ ayam pratyayaniyamaḥ : anudāttaṅitaḥ eva ātmanepadam bhavati , 4 1 3 | āhosvit prakṛtyarthaniyamaḥ : anudāttaṅitaḥ ātmanepadam eva , bhāvakarmaṇoḥ 5 1 3 | R II.237 - 244 {24/128} anudāttaṅitaḥ tṛjādayaḥ na prāpnuvanti .~( 6 1 3 | R II.237 - 244 {87/128} anudāttaṅitaḥ ātmanepadam .~(1.3.12.3) 7 1 3 | R II.237 - 244 {98/128} anudāttaṅitaḥ ātmanepadam .~(1.3.12.3) 8 1 3 | 261 - 263 {6/36} katham anudāttaṅitaḥ ātmanepadam bhāvakarmaṇoḥ 9 3 4 | R III.396 - 400 {33/70} anudāttaṅitaḥ iti eṣaḥ yogaḥ niyamārthaḥ 10 3 4 | bhāvakarmaṇoḥ iti atra anudāttaṅitaḥ iti etat anuvartiṣyate .~( 11 3 4 | yadi anuvartate evam api anudāttaṅitaḥ eva bhāvakarmaṇoḥ ātmanepadam 12 3 4 | R III.396 - 400 {47/70} anudāttaṅitaḥ ātmanepadam bhavati .~(3. 13 3 4 | kartari ca ātmanepadam bhavati anudāttaṅitaḥ iti eva .~(3.4.69) P II. 14 3 4 | R III.396 - 400 {54/70} anudāttaṅitaḥ iti api nivṛttam .~(3.4. 15 6 3 | 18 R IV.586 - 587 {14/14} anudāttaṅitaḥ ātmanepadam , śeṣāt kartari 16 7 2 | 44/56} āha hi bhagavān anudāttaṅitaḥ ātmanepadam śeṣāt kartari 17 7 4 | siddham atra ātmanepadam anudāttaṅitaḥ ātmanepadam iti .~(7.4.65)


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License